SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ % 3D ३४० राजप्रश्नीयसूत्रे टीका-'तए ण से पएसी राया" इत्यादि-ततः खलु स प्रदेशी राजा संबुद्धः बोधं प्राप्तः, सन् केशिकुमारश्रमणम् वन्दते-स्तौति, यावत्-यावत्पदेन 'नमस्यति सत्करोति सम्मानयति कल्याण मङ्गलं दैवतं चैत्यं पर्युपास्ते" इत्येषां पदानां सङ्ग्रहो बोध्यः। एषां व्याख्या गता। वन्दनाद्यनन्तरम् एवमवादीत-हे भदन्त ! अहं खलु पश्चादनुतापिको नो भविष्यामि, यथा येन मकारेण सः-अनन्तरोक्तः अयोहारकः-लोहवणिक, पुरुषः पश्चादनुतापिकोऽभवत्, तत् तस्मात् कारणाद् अहं खलु देवानुप्रियाणां भवाम् अन्तिके पावें केवलिप्रज्ञप्त, धर्म भवसागरनिमज्जत्प्राणिगणोद्धरणधुरीण' श्रुतचरित्रलक्षण निशमयितुं श्रोतुम्, इच्छामि अमिलपाभि । केशी पाऽऽह-हे देवानुप्रिय ! यथासुखं यथातुभ्यं रोचते तथा कुरु इति भावः. किन्तु प्रतिबन्धं विलम्ब मा कुरु । धर्मकथा अनगारागारधर्मकथा यथा चित्रस्य. द्वादशाधिकैकशततमसूत्रोक्ता तथैव तद नुसारिण्येव विज्ञेया। ततः प्रदेशी गृहिधर्म द्वादशविधं पतिपद्यते स्वीकरोति, प्रतिपद्य स यत्रैव श्वेतांबिका नगरी तत्रैव गमनाय प्राधारयत् मनसि निश्चितवान ।।।सू०१५५।। मूलम--तए णं केसी कुमारसमणे पएसिं रायं एवं वयासीजाणासि णं तुम पएसी ! कइ आयरिया पन्नत्ता ?, हंता जाणामि, टीकार्थ-स्पष्ट है “वंदइ जाव एवं क्यासी" में ओ-यावत्पद आया है उससे-"नमस्यति-सत्करोति-सम्मानयति-कल्याणं मङ्गलं दैवतं-चैत्थं पर्युपास्ते' इन पदों का संग्रह हुवा है, तात्पर्य-कहने का यह है कि-जब प्रदेशी राजा बोध को प्राप्त हो गया. तब उसने केशी कुमार श्रमण की स्तुति की, उन्हे नमस्कार किया उनका सत्कार किया सन्मान किया और कल्याणरूप मङ्गलरूप एवं-देवस्वरूप उन चैत्य ज्ञान प्रदाता गुरुदेव की ऊसने पर्युपासना की, फिर उसने भवसागर में डूबते हुवे प्राणियों का ऊद्धार करने में समर्ध ऐसे श्रुत चारित्ररूप धर्म को सुनने की अपनी अमिलाषा प्रकट की ॥ सू. १५५ ॥ ___ -२५०८०४ छ. 'वंदइ जाव एवं वयासी' भारे यावत् प६ मावत छ. तेथी 'नमस्यति-सत्करोति सम्मानयति कल्याणं-मङ्गलं-दैवतं-चैत्यं-पर्युपास्ते' આ પદને સંગ્રહ થયેલ છે. તાત્પર્ય આમ છે કે જ્યારે પ્રદેશી રાજાને બેધ પ્રાપ્ત થઈ ગયે. ત્યારે તેણે કેશ કુમાર શ્રમણની સ્તુતિ કરી. તેમને નમસ્કાર કર્યા, તેમને સત્કાર કર્યો, સન્માન કર્યું અને કલ્યાણરૂપ, મંગલરૂપ અને દેવસ્વરૂપ તે ત્યજ્ઞાન પ્રદાતા ગુરૂદેવની તેમણે પર્યું પાસના કરી. ત્યાર પછી તેમણે ભવસાગરમાં ડૂબતા પ્રાણીઓના ઉદ્ધારમાં સમર્થ એવા શ્રત ચારિત્રરૂપ ધર્મને સાંભળવાની પિતાની ઈચ્છા પ્રકટ કરી. સૂ, ૧પપા શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy