SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०२ राजनीयसूत्रे तत्र खलु यः सः - चतुर्थ भङ्गोकः पुरुषः 'नी ददाति नो संज्ञीपयति' सःअदानास ज्ञापनोभयसम्पन्नः पुरुषः उभयविधव्यवहाररहिततया अव्यबहारी । एवमेव भङ्गत्रयोक्तपुरुा णां मध्ये एकभङ्ग विशेषवदेव हे प्रदेशिन ! त्वं खलु अव्यवहारी चतुर्थ भङ्गोक्त पुरुषवत् नो चैव नैवासि । यद्यपि त्व सम्यक संलापेन मां संतोष्य न वर्तसे, तथापि मम विषये भक्ति- बहुमान च करोषि अतस्त्वमाद्यभोक्तपुरुषवद् व्यवहार्ये व नश्वव्यवहारीति भावः । सु. १५० ॥ मूलम - - तए णं पएसी राया केसिकुमारसमणं एवं वयासी - तुब्भे णं भंते! अइच्छेया दक्खा जाव उवएसलद्धा समत्था णं भंते! मम करयल सि वा आमलय जीवं सरीराओ अभिनिवट्टित्ता णं उवदंसित्तए ? - तेनं कालेणं तेणं समएणं पएसिस्स रण्णो अदूरसामंते वाउया संवृत्ते, तणवणसइकाए एयइ वेयइ चलइ, फंदइ घटइ उदीरइतं तं भाव परिणमइ, तए णं केसीकुमारसमणे पएसिं रायं एवं वयासी- पाससि णं तुमं पएसिराया ! एयं तणवणस्सई एयंत है परन्तु जो चतुर्थ भंगोक्तपुरुष है 'नो ददाति नो संज्ञापयति' वह आदान असंज्ञापनारूप उभयवृत्ति संपन्न पुरुष उभयविधव्यवहार रहित होने के कारण अव्यवहारी है । इसी तरह से हे प्रदेशिन ! इन तीन भंगो में कहे गये पुरुषों के बीच में एकभङ्गोक्त पुरुष विशेष की तरह तुम भी हो. चतुर्थ भङ्गोक्त पुरुष की तरह अव्यवहारी नहीं हो. यद्यपि तुमने सम्यक् आलाप द्वारा मुझे संतोष उत्पन्न कराकर प्रवृत्तिरूप व्यवहार नहीं किया है फिर भी मेरे विषय में भक्ति और बहुमान तो किया ही है, इसलिये तुम आद्यभङ्गोक्त पुरुष की तरह व्यवहारी ही हो, अव्यवहारी नहीं हो ||सु. १५०॥ लगोउत यु३ष छे. 'नो ददाति नो संज्ञापयति' ते सहान અસ જ્ઞાપના ३५ ઉભયવૃત્તિ સ’પન્ન પુરૂષ ઉભયવિધ વ્યવહાર રહિત હાવાથી અવ્યવહારી છે. આ પ્રમાણે હૈ પ્રદેશિન ! આ ત્રણ ભગેામાં કહેલ પુરૂષોમાં પ્રથમ ભંગાત પુરૂષ વિશેષની જેમ તમે પણ છે. ચતુર્થાં ભંગાકત પુરુષની જેમ તમે અવ્યહારી નથી. તમે સમ્યક આલાપદ્વારા મને સાષ આપીને પ્રવૃત્તિરૂપ વ્યવહાર કર્યાં નથી છતાંએ મારા વિષયમાં ભકિત અને બહુમાન તે તુમાએ કર્યા જ છે. એથી તમે આદ્ય ભંગાકત પુરૂષની જેમ વ્યવહારી જ છે, અવ્યવહારી નથી. ાસૢ૦ ૧૫ના શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy