SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २८८ राजप्रश्नीयसूत्रे टीका--"तए णं पएसी" इत्यादि-ततः खलु स प्रदेशी राजा केशिकुमारश्रमणमेवमवादीत्-हे भदन्त ! अतिच्छेकानाम्-अवसरज्ञानां, दक्षाणाम्चतुराणां, बुद्धानाम्-तत्वज्ञानां, कुशलानाम्-कर्तव्यावर्तव्यनिर्णायकानां, महामतीनाम्-औत्पत्तिक्यादिबुद्धियुक्तानां विनीतानाम् शिष्टानां, विज्ञानप्राप्ता. नाम्-सदसद्विवेकसम्पन्नानाम, उपदेशलब्धानां प्राप्तगुरूपदेशानाम, युष्माकम अस्याः उपस्थितायाः, महाति महालयाया:अतिविशालायाः परिषदः सभाया मध्ये उच्चावचैः-नानाविधैः, ओक्रोशैः- कठिनवचनरूपैः, आक्रोष्टुम्-संलपितुम्, उच्चावचाभिः-नानाविधाभिः उद्घर्षणाभिः-अनादर सूचकवचनलक्षणाभिः, उद्घर्षयितुम्-चक्तम्, उच्चावचाभिः- नानाविधाभिः, निर्भर्त्सनाभिः-अवहेलनाभिः, निर्भर्त्सयितुम् अवहेलहितुम-उच्चावचाभिः-नानापकाराभिःनिश्चोटनाभिः-नीरसवचनावलीभिः, निश्छोटयितुम्-संभाषितुम, अहं किं युक्तकः ?युक्तोऽस्मि-योग्योऽस्मि ? सभासमक्षमेताहरवचनरूपी व्यवहारो मत्कृते भवादृशानां महापुरुषाणां नोचित इति भावः ।। सू० १४७ ॥ मूलम्-तए णं केसी कुमारसमणे पएसिं राय एवं वयासीजाणासि णं तुमं पएसी ! कइ परिसाओ पण्णत्ताओ?। जाणामि चत्तारि परिसाओ पण्णत्ताओ, तं जहा-खत्तियपरिसा १, गाहावइपरिसार, माहणपरिसा ३, इसिपरिसा ४ । जाणासि णं तुमं पएसी! एयासि चउण्हं परिसाणं कस्स का दंडणीई पण्णता ? हता ! ! जाण मि-जे णं खत्तियपरिसाए अवस्ज्झइ से णं हत्थच्छिण्णए वा निच्छोडणाहिं निच्छोडित्तए) नाना प्रकार की अवहेलनारूप निर्भर्त्सनाओं द्वारा मेरी निभर्त्सना करना तथा नानायकार की नीरसवचनरूप निश्छोटनाओं द्वारा मुझ से बोलना क्या योग्य है ? अर्थात् आप जैसे महापुरुषों को सभा के समक्ष ऐसा वचनरूप व्यवहार मेरे साथ करना उचित नहीं है। टीकार्थ-स्पष्ट है ॥ सू० १४७ ॥ (एवं उच्चाबयाहिं निभंछणाहिं निभंछित्तए, उच्चावयाहिं निच्छोडणाहिं निच्छोडित्तए) भने प्रा२ना मवासना३५ निर्भत्सनायव भारी सत्सना ४२वी तमा भने પ્રકારની નીરસવચનરૂપ નિકોટનાઓ વડે મને ગમે તેમ બોલવું શું થગ્ય છે? એટલે તમારા જેવા મહાપુરૂષોને સભાની વચ્ચે આ જાતના વચનનું ઉચ્ચારણ ઉચિત નહિ કહેવાય. ટીકાર્થ સ્પષ્ટ જ છે. સૂટ ૧૪૭ છે श्री २॥४प्रश्नीय सूत्र : ०२
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy