SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणो टो० श्रु०२ २०८ चद्रप्रमादिदेवीनां चरित्रवर्णनम् ८३९ अथाष्टमो वर्गः प्रारभ्यते-' अट्ठमस्से' त्यादि । मूलम्-अट्ठमस्स उक्खेवओ, एवं खल्लु जम्बू ! जाव चत्तारि अज्झयणा पण्णता, तं जहा-चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, पढमस्स अज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं चंदप्पभा देवी चंदप्पभंसि विमाणंसि चंदप्पभंसि सीहासणंसि सेसं जहा कालीए, गवरं पुव्वभवे महुराए णयरीए भंडीरवडेंसए उजाणे चंदप्पभे गाहावई चंदसिरी भारिया चंदप्पभा दारिया चंदस्स अग्गमहिसी ठिई अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अभहियं सेसं जहा कालीए, एवं सेसाओवि महराए णयरीए मायापियरोवि धूयासरिसणामा ॥ सू० १३ ॥ अहमो वग्गो समत्तो ॥ ८॥ टोका-'अट्टमस्से ति-अष्टमस्य उत्क्षेपकः । सुधर्मास्वामी पाह-एवं खलु हे जम्बूः ! यावत् चत्वारि अध्ययनानि प्रज्ञप्तानि, तद्यथा-तानि यथा-चन्द्रप्रभा १, ज्योत्स्नाभा २, अधिर्मालिः ३, प्रभङ्करा ४ । प्रथमस्याध्ययनस्योत्क्षेपकः । एवं -अष्टमवर्ग प्रारभ-: 'अट्टमस्स उक्खेवओ' इत्यादि । टीकार्थ-:( अट्ठमस्स उक्खेवओ-एवं खलु जंबू ! जाव चत्तारि अज्झयणा पण्णत्ता तं-जहा-चंदप्पभा,दोसिणाभा, अचिमाली, पभंकरा, આઠ વર્ગ પ્રારંભ — अट्ठमस्स उवखेवओ , इत्यादि( अट्ठमस्स उक्खेवओ-एवं खलु जंबू ! जाव चत्तारि अज्झयणा पण्णत्ता-तं जहा-चंदप्पभा, दोसिणाभा, अच्चिमाली, पभंकरा, पढमस्स अज्झयणस्स उवखे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy