SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ वाताधर्मकथामने ताए उववाओ देसूणं पालिओवमं ठिई णिक्खेवओ एवं सुरूयावि रूयंसावि रूयगावईवि रूयकंतावि रूयप्पभावि, एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियव्वाओ जाव महाघोसस्त, गिक्खेवओ चउत्थवग्गस्स ॥ सू० ९॥ ॥चउत्थो वग्गो समत्तो ॥४॥ __टीका-' चउत्थस्स-चतुर्थवर्गस्य — उक्खेवओ' उत्क्षेपकः प्रारम्भवाक्य पाठोऽत्रवाच्यः । सुधर्मस्वामी पाह-एवं खलु जम्बूः ! श्रमणेन यावत्सम्माप्तेन धर्मकथानां चतुर्थवर्गस्य चतुष्पश्चाशत् अध्ययनानि प्रज्ञप्तानि तद्यथा प्रथममध्ययनं यावत्-चतुष्पश्चाशत्तममध्ययनम् । तेषु प्रथमस्याध्ययनस्य उत्क्षेपकः । सुधर्मस्वामीप्राह-एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहे सम. -चतुर्थ वर्ग प्रारंभः'चउत्थस्स उवक्खेवओ' इत्यादि। टीकार्थः-(चउत्थस्स उवक्खेवओ) चतुर्थ वर्ग का प्रारंभ किस तरह से हुआ है-इस प्रकार-जंबूस्वामी के पूछने पर श्री सुधर्मास्वामी उनसे कहते हैं कि (एवं खलु जंबू) हे जंबू ! सुनो-(समणेणं जाव संपत्तणं धम्मकहाणं चउत्थवग्गस्स चउप्पण्णं अज्झयणा पण्णत्ता तं जहा पढमे अज्झयणे जाव चउपण्णाइ मे अज्झयणे) यावत् मुक्तिस्थान को प्राप्त हुए श्रमण भगवान महावीर ने धर्मकथा के चतुर्थ वर्ग के ५४ अध्ययन प्रज्ञप्त किये हैं-वे प्रथम अध्ययन से लेकर ५४ वें अध्ययन तक हैं-(पढमस्स अज्झयणस्स उक्खेवओ एवं खलु जंबू ! तेणं कालेणं तेणं याथा का प्रारम. 'चउत्थम्स उवक्खेवओ' इत्यादि ai-( चउत्थस्स उवक्खेवओ) याथा पानी २३मात पी शत થઈ છે! આ જાતને જંબૂ સ્વામીએ પ્રશ્ન કર્યા બાદ શ્રી સુધર્મા સ્વામી तेभने ४ छ 3 ( एवं खलु जंवू ) यू ! सानो , ( समणेणं जाव संपत्तेणं धम्मकहाणं चउत्थवग्गस्स चउप्पण्णं अज्झयणा पण्णत्ता तं जहा पढमे अज्झयणे जाव चउपण्णइमे अज्झयणे) યાવત્ મુક્તિસ્થાનને પામેલા શ્રમણ ભગવાન મહાવીરે ધર્મકથાના ચોથા વર્ગના ૫૪ અધ્યયને પ્રજ્ઞપ્ત કર્યા છે. તેઓ પહેલા અધ્યયનથી માંડીને ૫૪ મા અધ્યયન સુધી છે. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy