SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयमध्ययनं मारभ्यतेमूलम्-जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयम? पण्णत्ते बिइयस्स गं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के० अहे पण्णत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए सामी समोसढे परिसा निग्गया जाव पज्जुवासइ,तेणं कालेणं तेणं समएणं राई देवीचमरचंचाए रायहाणीए एवं जहा काली तहेव आगया णट्टविहिं उवदंसेत्ता पडिगया भंतेत्ति भगवं गोयमा! पुव्वभवपुच्छा, एवं खल्लु गोयमा ! तेणं कालेणं तेणं समएणं आमलकप्पा णयरी अंबसालवणे चेहए जियसत्तू राया राई गाहावई राईसिरी भारिया राई दारिया पासस्स समोसरणं राई दारिया जहेव काली तहेव निक्खंता तहेव सरीरबाउसिया तं चेव सव्वं जाव अंतं काहिति । एवं खलु जंबू ! बिइयज्झयणस्स निक्खेवओ ॥ ॥ पढमवग्गस्स बीयज्झयणं समत्तं ॥ सू० ५॥ टीका-'जइणं भंते ' इत्यादि । जम्बूस्वामीपृच्छति-यदि खलु हे भदन्त । -द्वितीय अध्ययन प्रारंभः-जइणं भंते ! समणेणं इत्यादि। टीकार्थः-जंबू स्वामी श्री सुधर्मास्वामी से पूछते हैं कि (भंते) हे भदंत ! (जइणं समणेणं भगवया महावीरेणं जाव संपत्तेणं धम्मकहाणं मान्नु मध्ययन प्रा२:जइणं भंते ! समणेणं इत्यादिail-यू स्वामी श्री सुधर्मा स्वाभान पूछे छे है (भते) 3 महन्त ! (जइणं समणेणं भगवया महावीरेणं जाव संपत्तेणं धम्मकहाणं पढमस्स શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy