SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ शाताधर्मकथाडसूत्र आद्यपञ्चकानि सङ्ग्रामाय, गन्धर्षनाटये पुनरुपभोगायेति, सप्तभिरनीकाधिपतिभिः, पोडशभिः आत्मरक्षकदेवसाहस्रीभिः, अन्यैबहुभिश्च कालावतंसकभवनवासिभिरसुरकुमारैर्देवैर्देवी भिश्च सार्द्ध संपरिटता ' महयाहय जाब विहाइ' महताऽहत यावद् विहरति-' महयाऽऽहयनट्टगीयबाइयततीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं' महताऽऽहतनाट्यगीतवादित तन्त्रीतल ताल त्रुडित घनमृदङ्गपटुपयादितरवेण, तत्र-' महता' रवेणेतिसम्बन्धः, आहतानि-अव्याहतानि यानि नाटयगीतानि, तथा-वादितानि-तन्त्री-बीणा, तलाः हस्ततालाः, ताला कांस्यतालाः, त्रुडितानि-शेषाणि तूर्यादिवाद्यानि, तथा घन इव मृदङ्गः धनध्वनिसादृश्याद् घनमृदङ्ग:स चासौं पटु प्रवादितश्चेति घनमृदङ्गपटुप्रवादितः, ततत्रिपदो द्वन्द्वः, तेषां यो रवस्तेन-उपलक्षितान् दिव्यान् भोगभोगान शब्दादीन भुञ्जाना विहरति । ' इमं च णं' अस्मिन्नवसरे खलु केवलकल्प-संपूर्णम् जम्बूद्वीपं नाम द्वीपं-मध्यजम्बूद्वीपं विपुलेन 'ओहिणा' अवधिना=अवधिज्ञानेन 'अभोएमाणी २' अभोगयमाना २ पश्यन्ति पुनः पुनरुपयोगं ददती सती पश्यति। किं पश्यति ? इत्याह-'तत्थ' तत्र अवधिज्ञानोपयोगे श्रमणं भगवन्तं महागीरं जम्बूद्वीपे द्वीपे भारते वर्षे राजगृहेसाथ अनीकाधिपतियों के साथ, सोलह हजार आत्मरक्षक देवों के साथ, तथा और भी बहुत से कालावतंसक भवन में निवास करनेवाले असु. रकुमार देवों के एवं देवियों के साथ परिवृत होकर रहा करती थी। अव्याहत (सतत) नाटयगीतों के एवं वादित तन्त्री, हस्त, ताल, कांस्य ताल, त्रुडित आदि तूर्यादिचाद्यों के एवं मेघ की ध्वनि जैसे अच्छी तरह पजाये गये मृदंगों के सुन्दर २ शब्दों से उपलक्षित दिव्य भोगों को भोगती हुई अपने समय को आनन्द के साथ व्यतीत किया करती थी। (इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासइ, तत्थ समणं भगवं महावीरं जबू दीये दीये भारहे वासे रायगिहे રૂપ સિન્યની સાથે અનીકાધિપતિઓની સાથે, સોળ હજાર આત્મરક્ષક દેવોની સાથે તેમજ બી જા પણ ઘણા કાલાવતંસક ભવનોમાં નિવાસ કરનાર અસુરકુમારદેવ અને દેવીઓની સાથે પરિવૃત થઈને રહેતી હતી. તે અવ્યાહત (સતત) નાટય ગીતે, વાદિત તંત્રી, હસ્તતાલ, કાંસ્યતાલ, લૂડિત વગેરે તર્ય વગેરે વાધે, મેઘના વનિની જેમ સારી પેઠે વગાડવામાં આવેલા મૃદંગના સુંદર શબ્દોથી ઉપલક્ષિત દિવ્ય ભેગોને ઉપલેગ કરતી પિતાના સમયને સુખેથી પસાર કરતી રહેતી હતી. ( इमं च णं केवलकप्पं जंबुहीवं दीवं विउलेगं मोहिगा आभोएमाणी २ पासइ, तत्थ समणंभगवं महावीर जंबुद्दीये दोये भारहेवासे रायगिहे णयरे श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy