SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टो० श्रु. २ व. १ अ. १ द्वितीयश्रुतस्कंध स्योपक्रमः ७५९ श्रमणेन यावत्सम्प्राप्तेन धर्मकथानां दशवर्गाः प्रज्ञप्ताः, तद्यथा तानेव दर्शयतिचमरस्त 'चमरस्य=चमरेन्द्रस्य दाक्षिणात्या सुरकुमारेन्द्रस्य अग्रमहिषीणां प्रथमोवर्ग: ९ । ' बलिस' बलिनाम्नः 'बहरोयर्णिदस्स ' वैरोचनेन्द्रस्य = वि-विविधप्रकारैः रोचन्ते=दीप्यन्ते दाक्षिणात्या सुरकुमारेभ्यो विशिष्टदीप्तिमच्यात इति विरो चनाः, त एव बैरोचना:= औदीच्यासुरकुमारास्तेषामिन्द्रः वैरोचनेन्द्रस्तस्य ' वइरोयणरत्रो' वैरोचनराजस्य वैरोचनाधिपतेः अग्रमहिषीणां द्वितीयो वर्गः २ । अ सुरेन्द्रवर्जितानां ' दाहिणिल्लाणं ' दाक्षिणात्यानां = दक्षिणदिक्सम्बन्धिनां भवनवासिनामिद्राणामग्रमहिषीणां तृतीयो वर्गः ३ । ' उत्तरिल्लाणं ' उत्तरीयाणामसुरेन्द्रवर्जितानां भवनवासिनामिद्राणामग्रमहिषीणां चतर्थो वर्गः ४ । दाक्षिणात्यानां वानव्यन्तराणामिन्द्राणामग्रमहिषीणां पञ्चमो वर्ग: ५ । उत्तरीयाणां वानव्यन्तराणामिन्द्राणामग्रमहिषीणां षष्ठो वर्गः ६ । चन्द्रस्याग्रमहिषीणां सप्तमो वर्गः ७ । स्वामी ने उनसे कहा - हे जंबू ! सुनो यावत् मुक्तिस्थान को प्राप्त हुए श्रमण भगवान् महावीर ने धर्मकथाओं के दश वर्ग प्रज्ञप्त किये हैं- तं जहा ) वे इस प्रकार हैं - ( चमरस्स अग्गमहिसीणं पढमेवग्गे ? बलिस्स बइरोयदिस्स वइरोयणरन्नो अग्गमहिसीणं बीओ वग्गो २ असुरिंद वज्जियाणं दाहिणिल्लाणं भवणवासीणं इंदाणं अग्गमहिसीणं तइओ चग्गो ३ उत्तरिल्लाणं असुरिदवज्जियाणं भवणवासीणं इदाणं अग्गमहिसणं चत्थो वग्गो ४ दाहिणिल्लाणं वाणमंतराणं-इदाणं अग्गमहिसीणं पंचमो वग्गो, उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छट्टो arit ६, चंद अग्गमहिसीणं सत्तमो वग्गो, सूरस्स अग्गमहिसीणं अमो वग्गो, सक्कस अग्गमहिसोणं णवमो वग्गो, ईसाणस्स अग्गमहिसीणं दसमो वग्गो) चमरेन्द्र की - दाक्षिणात्य असुरकुमारेन्द्र की - 6 તેમને કહ્યું કે હૈ જમ્મૂ ! સાંભળેા, યાવત્ મુક્તિસ્થાનને પ્રાપ્ત કરી ચુકેલા श्रमण भगवान महावीरे धर्म थामना हश वर्गो प्रज्ञप्त र्या छे ( तंजहा ) તેઓ આ પ્રમાણે છે~~ ( चमरस अग्गमहिसणं पढमेवग्गे बलिस्स बइरोयदिस्स वइरोयणरन्नो अग्गमहिसणं बीओ वग्गो २ असुरिंदवज्जियाणं दाहिणिल्लाणं भवणवासीणं sari अग्गमहिसणं तइओ वग्गो ३, उत्तरिल्लाणं अमरिंदवज्जियाणं भवणवासी इंदाणं अग्गमहिसीणं चउत्थो वग्गो ४ दाहिणिल्लाणं वाणमंतराणंइंदाणं अग्गमहिसणं पंचमो वग्गो, उत्तरिल्लाणं वाणमंतराणं इंदाणं अम्गमहिसी छट्टो वग्गो ६, चंदस्स अग्ग महिसीणं सत्तमो वग्गो, सूरस्स अग्गमहिसीणं अहमो ग्गो, सक्कस अग्गमहिसीणं णवमो वग्गो, ईसाणस्स अग्गमहिसीणं दसमो वग्गो) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy