SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १९ पुंडरीक-कंडरीकचरित्रम् ७१७ , इति तद्वचनं श्रुत्वा ते स्थविरा: प्रोचुः ' अहासुहं देवाणुपिया ' यथासुखं हे देवानुप्रिया ! हे देवानुप्रिय ! यथा तव सुखकरं भवेत् तथा कुरु । ततः खलु स कण्डरीको यावत् स्थविरान् वन्दते नमस्यति, वन्दित्वा नमस्थित्वा स्थचिराणामन्तिकात् = समीपात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य, तमेव ' चाउग्घंटं ' चतुटं चतस्रो घण्टा यस्मिन् स तम् = घण्टा चतुष्टयोपेतम् अश्वरथं दूरोहति यावत् प्रत्यवरोहति - रथादवतरति । अवतरणानन्तरं यत्रैव पुण्डरीको राजा तत्रैव उपागच्छति, ' करयल जाव' करतल यावत् = करतलपरिगृहीतं शिर आवर्त्त दशनखं मस्तके अलि कृत्या पुण्डरीकमेवमवादीत् एवं खलु हे देवानुप्रिय ! मया स्थवि - राणामन्तिके यावदधर्मो निशान्तः = श्रुतः, स धर्मः = स्थविरप्रोक्तो धर्मः यावत् अभिरुचितः । तत् खलु हे देवानुप्रिय ! ' जाव पव्यइत्तए ' यावत् प्रत्रजितुम् = हे देवानुप्रियाः ! भवद्भिरभ्यनुज्ञातो स्थविराणामन्तिके पत्र जितुमिच्छामीतिभावः । देवानुप्रियो ! आप जैसा कहते है - यह वैसा ही है- मेरी भावना उसे सुनकर संयम लेने की हो गई है अतः संयम धारण करने के पहिले मैं पुंडरीक राजा से इस विषय में पूछ आता हूँ उसके बाद संयम धारण करना चाहता हूँ । इस प्रकार उसके वचन सुनकर उन स्थविरों ने उससे कहा- हे देवानुप्रिय ! तुम्हे जैसे सुख हो तुम वैसा करो - इसके बाद कंडरीक ने स्थविरों को वंदना की नमस्कार किया और वंदना नमस्कारकर वह उनके पास से चला आया (पडिनिक्खमित्ता) आकर के ( तमेवचा उघंटं आसरहं दुरूहइ, जाय पचोरुहइ, जेणेव पुंडरीए राया तेणेव उवागच्छइ, करयल जाव पुंडरीयं एवं बयासी एवं खलु देवाणुपिया ! मए थेराणं अंतिए जाव धम्मे निसंते से धम्मे जाव अभिरुइए હે દેવાનુપ્રિયે ! તમે જેમ કહા છે તે ખરેખર તેમ છે. આ બધું સાંભળીને સયમ ગ્રહણ કરવાની મારી ઈચ્છા થઈ ગઈ છે. એટલા માટે સયમ ધારણ કરતાં પહેલાં હું પુંડરીક રાજાને આ વિષે પૂછી આવું છું. ત્યારપછી હું સયમ ધારણ કરવા ચાહું છું. આ પ્રમાણે તેનાં વચને સાંભળીને તે સ્થવિશ્વએ તેને કહ્યું કે હૈ દેવાનુપ્રિય ! તમને જેમાં સુખ મળે તેમ કરી, ત્યારપછી કડરીકે સ્થવિાને વદન તેમજ નમસ્કાર કરીને તે તેમની પાસેથી આવત રહ્યો. ( qfsfazefnaı ) 21917, ( तमेव चाउघंटे आसरहं दुरुहइ, जाव पचोरूहह, जेणेव पुंडरीए राया तेणेव उवागच्छर, करयल पुंडरीयं एवं क्यासी एवं खलु देवाणुपिया | मए धेराणं अंतिए जाप धम्मे निसंते से धम्मे जाय अभिरूइए-तणं देवाणुप्पिया ! શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy