SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतषिणी टो० अ० १९ पुंडरीक-कंडरीकचरित्रम् सरिता ७१५ य पण्णवणाहि य४ ताहे अकामए चेव एयम; अणुमनित्था जाय णिक्खमणाभिसेएणं अभिसिंचइ जाव थेराणं सीसभिक्खं दलयइ । पव्वइए अणगारे जाए एगारसंगविऊ । तएणं थेरा भगवंतो अन्नया कयाइं पुंडरिगणीओनयरीओ णलिणीवणाओ उजाणाओ पडिणिक्खमति पडिणिक्खमित्ता बहिया जणवयविहारं विहरंति ॥ सू० २॥ टीका-'तएणं ते ' इत्यादि । ततः खलु ते स्थविरा अन्यदा कदाचित् पुण्डरीकिण्या राजधान्या नलिनीवने उद्याने समबमृताः समगताः । तेषां समागमनं श्रुत्वा पुण्डरीको राजा तान् वन्दितुं निर्गतः । अनन्तरम्-कण्डरीको ' महाजणसई ' महाजनशब्द स्थविरान् पन्दितुं कामानां गच्छतां बहूनां जनानां कोलाहलं श्रुत्या ' जहा महाबलो जाच पपज्जुवासइ ' यथामहाबलो यावत्पर्युपास्ते । महाबल इव स्थचिराणां समीपे गत्या तान् वन्दित्वा नमस्थित्वा सेवते । स्थविरा धर्म परिकहेंति' परिकथयन्ति-उपदिशन्तीत्यर्थः । तैरुपदिष्टं धर्म श्रुत्वा पुण्डरीकः श्रमणोपासको जातः 'जाव पडिगए' यावत्पतिगतः स्थविरान् वन्दित्त्या 'तएणं ते थेरा अन्नया कयाई' इत्यादि । टीकार्थ:-(तएणं) इसके बाद (ते थेरा) वे स्थविर (अन्नया कयाइं किसी एक समय (पुणरवि) फिर से (पुंडरिगीणीए रायहाणीए णलिणिवणे उजाणे समोसढा, पोंडरीए राया णिग्गए) पुंडरीकिणी राजधानी में आये। वहां वे नलिनीवन उद्यान में ठहरे। पुंडरीक राजा उनका आगमन सुनकर धर्म सुनने की इच्छा से वहां जाने के लिये अपने महल से निकले । (कंडरीए महाजणसदं सोचा जहा महब्बलो जाव पज्जुवासइ, थेरा धम्म परिकहेंति, पुंडरीए समणोवासए जाए जाय 'तएण ते थेरा अन्नयो कयाइं ' इत्यादिAt4-( तएण) त्या२५७१ ( ते थेरा) ते स्थविरे। ( अन्नया कयाई) मे मते (पुणरवि ) ३२(पुडरिगीणीए रायहाणीए णलिणिवणे उज्जाणे समोसढा, पोंडरीए रायाणिग्गए ) [gी पानीमा २०या. त्या तमा નલિનીવન ઉદ્યાનમાં રોકાયા. પુંડરીક રાજા તેમનું આગમન સાંભળીને ધર્મનું વ્યાખ્યાન સાંભળવાની ઈચ્છાથી ત્યાં જવા માટે પિતાના મહેલથી નીકળ્યા. ( कंडरीए महाजणसदं सोचा जहा महाब्बलो जाव पज्जुवासइ, थेरा धम्म परि શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy