SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गस्त्रे 4 6 मार्गविधिं=पदमार्ग प्रचारम् = चरण चिह्नम् 'अणुगच्छमाणे' अनुगच्छन् = पृष्ठतो धावन् 'अणुगज्जेमाणे' अनुगर्जन्= मेघवद्गर्जनां कुर्वन् ' हकारेमाणे 'हंभो ' दुष्ट ! तिष्ठ तिष्ठ' इत्यादि, वाक्यैः हकारयन = आकारयन् ' पुकारेमाणे ' पूत्कारयन् ' fag २, नोचेत्रां हनिष्यामीत्यादिवाक्यैः तमाहयन् ' अभितज्जेमाणे ' अभि तर्जन्= ' रे निर्लज्ज ' इत्यादि वाक्यैस्तर्जनां कुर्वन्, 'अभिता सेमाणे ' अभि त्रासयन्=अस्त्रशस्त्रादिदर्शनेन त्रासमुत्पादयन् 'पिटुओ' पृष्ठतः - चिलात वोरस्य पृष्ठदेशत: अनुगच्छति = पश्चाद्धावति । ततः खलु स चिलातः तं धन्यं सार्थवाह पञ्चभिः पुत्रैः सादर्धम् ' अप्पछ ' आत्मषष्ठं सन्नद्धवद्भवर्मितकवचं यावत् समनुगच्छन्तं=पश्चाद्धावन्तं पश्यति, दष्ट्वा ' अस्थामे ४ , अस्थामा - आत्मबलरहितः, अवल:- सैन्यरहितः, अवीर्यः = उत्साहरहितः, अपुरुषकारपराक्रमः सन् अभितासेमाणे पिट्ठाओ अणुगच्छइ ) धन्यसार्थवाह ने जब सुसमा दारिका को चिलात चोर द्वारा अटवी के मध्य में हरणकर ले जाई गई जब जाना - तब वह अपने पांचों पुत्रों के साथ आत्मषष्ठ होकर कवच बांध उस चिलात के पीछे २ पद चिह्नों का अनुसरण करता हुआ, मेघ के जैसी गर्जना करता हुआ, अरे ओ दुष्ट ! ठहर ठहर इस प्रकार से कहता हुआ, पुकार करता हुआ ठहर जा ठहर जा-नहीं तो में तुझे मार डालूंगा इस प्रकार के वाक्यों से उसे बुलाता हुआ रे निर्लज्ज ! इस प्रकार से उसे तर्जित करता हुआ, तथा अस्त्र शस्त्र आदि के दिखाने से उसे त्रास उत्पन्न करता हुआ चला । ( तरणं से चिलाए तं घण्णं सत्थवाह पंचहि पुत्तेहिं सद्धिं अप्पछ अन्नद्धबद्ध० समणुगच्छमाणं पासइ, पासित्ता अत्थामे अबले ६८६ माणे पिट्ठाओ अणुगच्छ ) જ્યારે ધન્ય સાવાડે ચુંસમા દ્વારિકાને ચિલાત ચાર વર્ક અટવીમાં હરણ કરીને લઈ જવાયેલી જાણી, ત્યારે તે પાતાના પાંચે પુત્રાની સાથે આત્મષષ્ઠ થઈને કવચ ખાંધીને તે ચિલાત ચારની પાછળ તેના પદ્મ ચિહ્નોનું અનુसर उरतो भेधना देवी ध्वनि उरतो " अरे थे। दुष्ट ! अलोरे, अलेारे, या प्रमाणे आहेत. “ अलोरे, अलोरे, नडितर भरी गयेसेो भागने" भा પ્રમાણે હાકલ કરતા, તેને ખેલાવતા · અરે નિજ્જ !' આમ તર્જિત કરતા તેમજ શસ્ર અસ્ર વગેરેને બતાવીને તેને ત્રસિત કરતા ચાલ્યા. "" ( aणं से चिलाए तं घण्णं सत्यवाहं पंचहि प्रत्तेहिं सद्धि अध्यच्छ सभद्ध बद्ध समजुगच्छमाणं पास, पासिता अत्थामे अबले अवीरिए अपुरिसक्कार O શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy