SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसूत्रे यत्रैव चिलातश्चोरः, तचैव उपागच्छन्ति, उपागत्य चिलातेन चोरसेनापतिना साध ' संपलग्गा' संप्रलग्नाः युद्धं कर्तुं प्रवृत्ताश्चापि अभवन् । ततः खलु नगरगोप्तकाः चिलातं चोरसेनापति ‘हयमहिय० जाव' हतमथित यावत्-हतमथित प्रवरवीरघातितनिपतितचिह्नध्वजपताकं-हता =मारिताः, मथिताः निश्शेषतां प्राप्तिताः, प्रवरवीराः श्रेष्ठवीरा यस्यासौ हतमथितपवरवीरः, घातितः घातः शस्त्रादिप्रहारेण क्षतिः, स संजातोऽस्य घातितः क्षत इत्यर्थः, निपतिता भूमौ पतिता चिह्वध्वज पताकाः यस्याऽसौ, निपतितचिह्नध्वजपताका, एतेषां कर्मधारयः, तम् , यावत् प्रतिषेधयन्ति-निवारयन्ति । ततः खलु ते 'पंचचोरसया' पश्चशतचौराः ‘णगरगोत्तिएहिं' नगरगोप्तकैः नगररक्षकैः पुरुषैः ‘हयमहिय जाव पडिसेहिया ' हतमथितयावत्पतिषेधिताः प्रतिषेधिताः सन्तः तत् विपुलं धनकनक-धनकनकमणिमौक्तिकादिकं 'विच्छड्डेमागा' विच्छर्दयन्तः प्रक्षिपन्तः 'विप्पकिरेमाणा य ' विपकिरन्तश्च-इतस्ततो विकिरणं कुर्वन्तः 'सव्वओ समंता' सर्वतः समन्तात्-चतुर्दिक्षु 'विप्पलाइत्या' विप्लायन्ता पलायिताः ततः खलु ते से बाहर निकले और निकलकर जहां चोर सेनापति वह चिलात चोर था वहां गये-वहां पहुँचते ही उनका चोर सेनापति उस चिलात चोर के साथ युद्ध होना प्रारंभ हो गया-उस युद्ध में उन्हों ने उस चिलात के सैन्य को पहिले खूब मारा-पीटा-वाद में उन्हें बिलकुल नष्ट भ्रष्ट कर दिया। कितनेक चोरों को उन्हों ने क्षत किया। उसकी चिब ध्वजपताकाओं को जमीन पर डाल दिया। इस प्रकार उसे हरतरह परास्त कर दिया। जब वे पांचसौ चोर नगररक्षक पुरुषों द्वारा हर प्रकारसे हतमथित यावत् प्रतिषेधित हो चुके तब वे उस विपुल धनकनक मणिमौक्तिक आदिको छोड़कर तथा इधर उधर डालकर सर्व प्रकारसे चारों दिशाओंमें इधर उधर भाग गये। (तएणं ते णयरगुत्तिया तं विउलं धणकणगं ચિલાત ચોર હતું ત્યાં ગયા. ત્યાં જતાંની સાથે જ ચોર સેનાપતિ ચિલાતની સાથે તેમનું યુદ્ધ શરૂ થઈ ગયું. યુદ્ધમાં તેમણે પહેલાં તે ચિલાતની સેના સાથે ખૂબ માર–પીટ કરી અને ત્યારપછી તેને નષ્ટ–ભ્રષ્ટ કરી નાખી. કેટલાક ચારેને તે તેમણે ક્ષત (ઘવાયેલા ) કર્યા. તેમની ચિઠ્ઠભૂત વિજા પતાકાઓને જમીનદોસ્ત કરી નાખી આ પ્રમાણે તેને બધી રીતે હરાવી દીધું. જ્યારે તે પાંચસે ચેરે નગર રક્ષક પુરુષો વડે સર્વ રીતે હત, મથિત યાવત્ પ્રતિષધિત થઈ ગયા ત્યારે તેઓ તે પુષ્કળ ધન, કનક, મણી, મેતી વગેરેને ત્યાં જ મકીને આમતેમ નાખીને ચારે દિશાઓમાં આમતેમ પલાયન થઈ ગયા. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy