SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ साताधर्मकथानसूत्रे 'पडिसणेति ' प्रतिशृण्वन्ति स्वीकुर्वन्ति, प्रतिश्रुत्य, चिलातं तस्करं चोरसेनापतितया अर्थात् चोरसेनापतिपदे अभिषिञ्चति । ततः खलु स चिलातः चोरसेनापतिर्जातः, कीदृशः ? इत्याह-' अहम्मिए नाव ' अधार्मिको यावत्-विजयचोरसेनापतिवदधार्मिको याबदधर्म के तुर्भवन् विहरति । ततः खलु स चिलातः चोरसेनापतिः 'चोराण य जाव' चोराणां च यावत् चोरपारदारिकादीनां च 'कुडंगे' कुडङ्गः आश्रयस्थानं चाऽपि आसीत् । स खलु तत्र सिंहगुहायां चोरपल्ल्यां पञ्चानां चोरशतानां च एवं यथा विजयस्तथैव सर्व यावत्-विजयवत् पश्चशतानां चोराणामुपरि आधिपत्यं कुर्वन् , राजगृहस्य दक्षिणपौरस्त्यम्-अग्निकोणस्थं स्वीकार कर लिया। और स्वीकार करके उस चिलात चोर को अन्त में उस सिंहगुहा नामकी चोर पल्ली का उन्हों ने चोर सेनापति के रूप में अभिषेक कर दिया। (तएणं से चिलाए चोरसेणावई जाए अहम्मिए जाव विहरइ तएणं से चोर से० चोराण य जाव कुडंगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स दाहिणपुरथिमिल्लं जणवयं जाव णित्थाणं निद्धणं करेमाणे विहरइ) इस तरह वह चिलात चोर सेनापति बन गया। चोरसेनापति बनकर वह विजय चोर सेनापति की तरह अधार्मिक यावत् अधर्मकेतु जैसा हो गया । अतः वह चिलात चोर सेनापति चोरों का यावत् पारदारिक आदिकों का कुडंग की तरह वासों के वन के समान-आश्रयस्थान बन गया और उस सिंहगुहा नामकी पल्ली में पांचसो चौरों का आधिपत्य करता हुआ विजय तस्कर અર્થને સ્વીકારી લીધું અને સ્વીકારીને છેવટે તે ચિલાત ચોરને તે સિંહગુહા નામની ચોરપલીને તેમણે ચોર સેનાપતિના રૂપમાં અભિષેક કરી દીધે. (तएण से चिलाए चोरसेणावई जाए अहम्मिए जोव विहाइ सएणं से चोर से चोराण य जाव कुडगे यावि होत्था, सेण तत्थ सीइगुहाए चोरपल्लीए पंचण्डं चोरसयाणं य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स दाहिण. पुरथिमिल्लं जणवयं जाव णित्थाणं निद्धणं करेमाणे विहर) આ પ્રમાણે તે ચિલાત ચાર ચાર સેનાપતિ થઈ ગયે. ચોર સેનાપતિ બનીને તે વિજય ચાર સેનાપતિની જેમ અધાર્મિક યાવત્ અધર્મકેતુ જે થઈ ગયો. તેથી તે ચિલાત ચેર સેનાપતિ ચેરને યાવત્ પારદારિક વગેરેને કુડુંગની જેમ-વાસોના વનની જેમ–આશ્રયસ્થાન બની ગયું અને તે સિંહગુહા श्री शताधर्म अथांग सूत्र:०३
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy