SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ६५२ शताधर्मकथासूत्रे 'सच्छंदमई ' स्वच्छन्दमतिः स्वाभिप्रायवर्ती-उद्दण्डइत्यर्थः, अतएव 'सइरप्पयारी' स्वैरमचारी = स्वच्छन्दविहारी 'मज्जप्पसंगी' मद्यप्रसङ्गी मद्यपायी, 'चोज्जप्पसंगी' चौर्यप्रसङ्गी-चौर्यकर्मणि परायणः, ' मंसप्पसंगी ' मांसप्रसङ्गीमांसभक्षणशीलः, 'जूयप्पसंगी' द्यूतपसङ्गी- द्यूतक्रीडाप्रसक्तः, 'वेसापसंगी' वेश्यालम्पटः, एवं 'परदारप्पसंगी' परदारप्रसङ्गी-परदाररतो जातश्चापि आसीत् । ततः खलु राजगृहस्य नगरस्य अदूरसामन्ते दक्षिणपौरस्त्ये दिग्भागे अग्निकोणे सिंहगुहानाम चोरपल्ली आसीन् , या हि पल्ली 'विसमगिरिकडगकोडंबसंनिविट्ठा' विषमगिरिकटककोडम्बसन्निविष्टा-विषमो निम्नोन्नतो यो गिरिकटका पर्वत मध्यभागः, तस्य यः कोडम्बः प्रान्तभागः, तत्र संनिविष्टा-स्थिता आसीत् । पुनः वंसीकलंकपागारपरिक्खित्ता' वंशीकलंकपाकारपरिक्षिप्ता=वंशीकलङ्का वंशजालमयी वृतिःः, सैव प्राकारः, तेन परिक्षिप्ता=परिवेष्टिता-बंशनिर्मितजालमयमाकारैः समन्तात् -परिवेष्टिता, 'छिण्णसेलविसमप्पवायफलिहोवगूढा' छिन्नशैलविषमप्रपातपरिखोपगूढा-छिन्नोऽवयवान्तरापेक्षया विभक्तो यः शैला पर्वतः, तत्सम्बन्धिनो ये विषमाः प्रपाता गर्ताः, त एव परिखाः तया उपगूढा= आश्लिष्टा परिवेष्टिता-विभक्तशैलाययवनिर्गतविषमप्रपातरूपपरिखापरिवेष्टितेत्यर्थः 'एगदुवारा ' एकद्वारा एकं द्वारं प्रवेशनिर्गमरूपं यस्याः सा-एकप्रवेशनिर्गमा, 'अणेगखंडी' अनेकखण्डा-अनेकानि खण्डानि-विभागा रक्षा हेतोयस्यां सा अनेकखण्डा, यत्र-स्वरक्षार्थ अनेकानि स्थानानि सन्ति, 'विदियजणणिग्गमपवेसा' विहारी हो गया-मद्यप्रसंगी हो गया-मदिरा पीने लग गया। मांस खाने लग गया, चोरी करने लगा, जूआ खेलने लगा, वेश्यासेवन करने लगा, और परदार सेवन करने में भी लंपट हो गया। (तएणं रायगिहस्स नयरस्स अदूरसामंते दाहिणपुरस्थिमे दिसीभाए सीहगुहा नामं चोरपल्ली होत्था-विसमगिरिकडगकोडंबसनिविट्ठा वंसीकलंक पागारपरिक्खित्ता छिण्णसेलविसमप्पघायफालिहोवगूढा रग्गदुवारा, अणेगखंडी, विदियजणणिग्गमपवेसा अभितरपाणिया सुदुल्लभजल સ્વચ્છેદ વિહારી થઈ ગયા હતા, દારૂ પિનાર થઈ ગયે હતે. તે માંસ ખાવાલા, ચોરી કરવા લાગે, જુગાર રમવા લાગે, વેશ્યા–સેવન કરવા લાગે અને પરસ્ત્રી સેવામાં પણ લંપટ થઈ ગયે હતે. (तएण रायगिहरस नयरस्स अदूरसामते दाहिणपुरस्थिमे दिसीभाए सीहगुहा नाम चोरपल्ली होत्था-विसमगिरिकडगकोडवसन्निविट्ठा वंसीकलंकपगारपरिक्खित्ता, छिण्णा सेल विसमप्पघायफालिहोवगूढा एगदुवारा, अणेगखंडी, विदियजणणिग्गमपवेसा શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy