SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६४४ ताधर्मकथानो तदायुष्माकं प्राणान् अपहरिष्यामीत्येवरुपैर्वाक्यैरङ्गुलिनिर्देशपूर्वकं तेषु भीतिमुत्पादयति । तथा अप्येककान् बालकान् ‘तालेइ ' ताडयति चपेटादिभिः । ततः खलु ते बहवो दोरकश्च यावत्-कुमारिकाश्च सर्वे वाला ' रोयमाणा य' रुदन्तश्च ' कंदमाणा य' क्रन्दन्तश्च-उच्चैः स्वरेण चीत्कारं कुर्वन्तः 'साणं २' स्वेषाम् २ 'अम्मापिऊण ' अम्बापितृभ्यइदमर्थ निवेदयन्ति । ततः खलु तेषां वहूनां=दारवह नित्सित कर देता " मेरा किया हुआ कुछ भी काम यदि तुमलोग अपने माता पिता से कहोगे तो याद रखना मैं तुम्हारे प्राणों को ले लूंगा-तुम्हें जान से मार डालूंगा” इस तरह कितनेक बालकों को वह अंगुलि दिखा २ कर भयभीत कर दिया करता। कितनेक बालकों को वह थप्पड़ आदि भी मार देता। (तएणं ते बहवे दारगाय जाव रोयमाणा य कंदमाणा य ४ सायं २ अम्मापिऊणं णिवेदेति, तएणं तेसिं बहणं दारगाण य ६ जाव अम्मापिउरो जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति, उवागच्छित्ता धणं सत्यवाहं बहूहिं खिजणाहिं य रुंटणाहि य उवलंभणाहि य खिज्जमाणाय रुंटमाणाय उवलं भेमाणा य धण्णस्स एयमढे णिवेदेति) इस तरह वे अनेक दारक यावत् कुमारिकाएँ सब ही रो रो कर के आक्रंदन करके-उच्चस्वर से चीत्. कार करके-अपने २ माता पिताओं से उस दासचेटक की इस वर्ताव મૂકીશ વગેરે વચનેથી કેટલાંક બાળકને તે બીવડાવી દેતો હતે. કેટલાંક બાળકની તે ભત્સના પણ કરતા હત-મારી કઈ પણ વાત તમે તમારા માતાપિતાને કહેશો તે યાદ રાખજે હું તમને જીવતા નહિ છે. તમને હું જાનથી મારી નાખીશ.” આ પ્રમાણે કેટલાંક બાળકોની સામે તે આંગળીઓ ચીપી ચીપીને બીવડાવી દેતો હતો. કેટલાંક બાળકોને તે તમારો વગેરે પણ લગાવી દેતા હતા. (तएण ते बहवे दारगा य ६ जान रोयमाणा य कंदमाणा य ४ सायं २ अम्मापिऊण णिवेदेति, तएणतेसि बहूण दोरगाण य ६ जाव अम्मापिरो जेणेय धण्णे सत्थवाहे तेणेव उवागच्छ ति, उवागच्छित्तो धण्ण सत्यवाहं बहहिं खिन्ज. णाहि य रुंठणाहि य उवलंभणा हि य खिज्जमाणा य रूटमाणा य उवल भेमाणा य धण्णस्स एयम8 णिवेदेति ) આ પ્રમાણે તે ઘણું દારક યાવત્ કુમારિકાઓ રડતાં રડતાં, આકંદ ન કરતાં કરતાં, મોટા સાદે ચીત્કાર કરીને પોતપોતાનાં માતાપિતાને તે દાસચેટકની ખરાબ વર્તણુક વિષે ફરિયાદ કરવા લાગ્યાં. પિતાનાં બાળકૅને શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy