SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्रे टीका-' जहणं भन्ते ! ' इत्यादि । जम्बूस्वामीपृच्छति यदि खलु भदन्त ! श्रमणेन यावन्मोक्षं संप्राप्तेन सप्तदशस्य ज्ञाताध्ययनस्य अयमर्थः जितेन्द्रियाऽजितेन्द्रियाणामर्थानर्थप्राप्तिरूपो भावः प्रज्ञप्तः = मरूपितः, अष्टादशस्य तु ज्ञाताध्ययनस्य श्रमणेन यावन्मोक्षं सम्प्राप्तेन कोऽर्थः प्रज्ञप्तः १ सुधर्मास्वामी माह एवं खलु हे जम्बू : ! तस्मिन् काले तस्मिन् समये राजगृह नाम नगरमासीत्, 'वण्णओ ' वर्णकः- नगरवर्णनं पूर्ववद् विज्ञेयम् तत्र खलु धन्यो नाम सार्थवाहः परिवसति । तस्य भद्रा नाम भार्याऽसीत् । तस्य खलु धन्यस्य सार्थवाहस्य पुत्राः, भद्राया आत्मजाः पञ्च सार्थ वाहदारका आसन । तेषां नामान्याह - ' तं जहा ' तद्यथा ૨૪૦ टीकार्थ- जंबू स्वामी श्री सुधर्मास्वामी से पूछते हैं कि- जइणं भंते ! समणेण जात्र संपतेग सत्तरसमस्स णायज्झयणस्स अग्रमट्ठे पण्णत्ते अट्ठार समस्म णमंते णायज्झयणस्स समणें जाव संपते के अड्डे पण्णते ? ) हे भदन्त ! श्रमण भगवान महावीर ने जो कि सिद्धिगनि नाम क स्थान को प्राप्त कर चुके हैं मत्रहवे ज्ञाताध्ययन का यह पूर्वोक्त रूप से अर्थ प्रज्ञप्त किया है तो उन्हीं सिद्धिगति नामक स्थान को प्राप्त हुए श्रमण भगवान महावीर ने १८ वें ज्ञानाध्ययन का क्या अर्थ प्ररूपित किया है ? ( एवं खलु जंबू 1) इस प्रकार जंबू स्वामी के पूछने पर सुधस्वामी उनसे कहते हैं कि जंबू ! सुनों तुम्हारे प्रश्न का उत्तर इस प्रकार है - ( तेणं कालेणं तेणं समएणं रायगिहे णामं णयरे होत्था । वण्णओ० तत्थणं घण्णे णामं सत्थवाहे भद्दा भारिया - तस्सणं घण्णस्स सत्थवाहस्स पुत्ता भद्दाए अत्तया पंच सत्थवाहदारगा होत्था, तं जहा - ટીકા”—જ. સ્વામી શ્રી સુધર્માં સ્વામીને પૂછે છે કે( जइणं भंते ! समणेणं जाव संपत्ते सत्तरसमस्त नायज्झयणस्स अयमद्वे पण्णत्ते अट्ठारसमस्स णं भंते णायज्झयणस्स समणेणं जाव संपत्ते के अट्ठे पण्णत्ते ? ) હે ભદન્ત ! શ્રમણ ભગવાન મહાવીરે કે-જેએ સિદ્ધગતિ નામક સ્થાનને મેળવી ચુકયા છે-સત્તરમા જ્ઞાતાધ્યયનને આ પૂર્વોક્ત રૂપે અથ નિરૂપિત કર્યાં છે તે તે જ સિદ્ધગતિ નામના સ્થાનને મેળવી ચુકેલા શ્રમણુ ભગવાન મહાવીરે ૧૮ મા જ્ઞાતાધ્યયનના શો અથ પ્રરૂપિત કર્યો છે ? ( एवं खलु जंबू ! ) या प्रमाणे मंजू स्वाभीये प्रश्न पूछयो त्यारमाह શ્રી સુધર્મા સ્વામી તેમને કહે છે કે હૈ જબૂ! સાંભળેા, તમારા પ્રશ્નના જવાબ આ પ્રમાણે છે— ( तेणं काळेणं तेनं समरणं रायगिदे णामं णयरे होत्था ! वण्णओ० तत्थणं धणे णामं सत्थवाहे - भद्दा भारिया - तस्स णं घण्णस्स सत्यवाहरस पुत्ता भद्दाए શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy