SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ % 3D ६३० ज्ञाताधर्मकथाङ्गसूत्रे मूलम्-अगुरुवरपवरधूवण उउय मल्लाणुलेवणविहीसु । गंधेसु रजमाणा रमति घाणिंदियवसट्ठा ॥ ५॥ घाणिंदियदुदंतत्तणस्स अहं एत्तिओ हवइ दोसो । जं ओसहिगंधेणं बिलाओ निद्धावइ उरगो ॥ ६॥ टीका-अगुरुवरपवरधूपन ऋतुजमाल्यानुलेपनविधिषु । गन्धेषु रज्यमाना,-रमन्ते घ्राणेन्द्रियवशार्ताः ॥५॥ नाणेन्द्रियदुर्दान्तत्वस्य अथ एतावान् भवति दोषः। यद् औषधिगन्धेन बिलाद् निर्धावति उरगः ॥ ६ ॥ घ्राणेन्द्रियवशार्ताः अगुरुवर:-कृष्णागुरुः, प्रवरधूपनं दशाङ्गादिरूपो धूपः, ' उउयमल्ल' ऋतुजमाल्यानि-तत्तऋतुजातपुष्पाणि, अनुलेपनानि-चन्दनकुङ्कुमादिरूपाणि, तेषां विधया प्रकारा येषु गन्धेषु तत्र रज्यमानाः अनुरक्ताः सन्तो रमन्ते ॥ ५ ॥ ' ओसहिगंधेणं ' ओषधिगन्धेन=केतक्यादिवनस्पतिसुगन्धानुरागवशेन प्रकार अज्ञानी पतंग अपने प्राणों को अग्नि में डाल देता है उसी प्रकार उसी विषय में अपने प्राणों का नाश करते हैं ।। गा०॥३-४॥ ___ अगुरुवर, घाणिय इत्यादि। घ्राणइन्द्रिय के वशवर्ती बने हुए प्राणी अगुरुवर-कृष्णागुरु, प्रवर, धूपन, दशाङ्गादिरूप घूप, ऋतुजमाल्य-तत्तऋतु के पुष्प, अनुलेपनचन्दन ककुम आदि के विविध लेप रूप गंध में अनुरक्त होते हुए हर्षित मन होते हैं, परन्तु वे इस इन्द्रिय की दुर्दमनता का कुछ भी विचार नहीं करते हैं। जब यह इन्द्रिय दुर्दमन बन जाती है-तब ऐसे प्राणी જેમ પિતાના પ્રાણેને અગ્નિમાં હોમી દે છે, તેમજ તે પણ તે વિષયમાં જ पोताना प्राणेने नट ४२री नामे छे. " 1. 3-४" अगुरुवर, पाणिं दिय इत्यादि । ઘાણઇન્દ્રિયના વશમાં પડેલા પ્રાણીઓ અગુરૂવર-કૃષ્ણગુરૂ, પ્રવર, ધૂપન દશાંગાદિ રૂપ ધૂપ ઋતુ જ માલ્ય-તત્ત૬ જતુના પુપિ, અનુલેપન ચંદન-કુંકુમ વગેરેના જાતજાતના લેપના ગંધમાં અનુરક્ત થઈને હર્ષિત થઈ જાય છે, પરંતુ હકીક્તમાં તે તેઓ તે ઇન્દ્રિયની દુર્દમતા વિષેને કોઈ પણ જાતનો વિચાર કરતા જ નથી. જ્યારે તે ઈન્દ્રિય દુર્દમ બની જાય છે ત્યારે એવા પ્રાણીઓ श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy