SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे मदृष्ट्वा एकेन बाहुना रथं सतुरगं ससारथिं गृहीत्वा, एकेन बाहुना गङ्गामहानदी मुत्तीर्य, समागतः । 'नवरं कण्हस्स चिंता न बुज्झइ' नवरं कृष्णस्य चिन्ता न बुध्यते नवरं विशेषस्तु हे तात ! नौकायां संगोपितायां सत्यां कृष्णः केनोपायेन गङ्गामहानदीं तरिष्यति इति चिन्ताऽस्माभिर्न बुध्यते-न क्रियतेस्म, अनेनापरा. धेन 'जाव अम्हे णिब्बिसए आणवेइ ' यावत्-रथांश्चूर्णीकृत्याऽस्मान् निर्विषयान् आज्ञापयति । ततस्तदनन्तरं स पाण्डू राजा तान् पञ्चपाण्डवानेवमवादी'दुठ्ठणं' दुष्ठु-अशोभनं खलु हे पुत्राः ! कृतं युष्माभिः कृष्णस्य वासुदेवस्य विप्पियं ' विपियम्-अनिष्टम् कुर्वद्भिः, ततः खलु स पाण्डू राजा कुन्ती देवी शब्दयति, शब्दयित्वा, एवमवादीत्-गच्छ खलु त्वं हे देवानुप्रिये ! द्वारवती दछुण तंचेव सवं-नवरं कण्हस्स चिंत्तो न जुज्जति जाव अम्हे णिवि. सये आणवेइ) बाद में कृष्ण वासुदेव लवणसमुद्राधिपति सुस्थित देव से मिलकर ज्यों ही गंगा महानदी के तट पर आये-तो उन्हें वह नौका नहीं मिली-इस कारण वे १ एक हाथ से तुरग एवं सारथि युक्त रथ को ले दूसरे हाथ से गंगा महानदी को तैर कर जहां हमलोग थे-वहां आ गये। “कृष्णजी किस तरह गंगा महानदी को पार करेंगे" यह विचार हमवोगों ने नौका को छिपाते समय नहीं किया। इसी अपराध से उन्हों ने हमारे रथों को चकना चूर कर देश से बाहिर निकल जाने के लिये आज्ञा दी है । (तएणं से पंडुराया ते पंच पंडवा एवं वयासीदुटुणं पुत्ता ! कयं कण्हस्त वासुदेवस्स विप्पियं करेमाणेहि-तएणं से पंडुराया कोंति देविं सद्दावेइ सद्दावित्ता एवं वयासी-गच्छह णं तुम लवणाहिबई ठुण तं चेव सव्वं-नवर कण्हस्स चिंत्ता न जुज्जति जाव अम्हे णिव्विसये आणवेइ ) त्या२५७ पासुहेव aq] समुद्रना मधिपति सुस्थित. દેવને મળીને જ્યારે ગંગા મહાનદીના કિનારા ઉપર આવ્યા ત્યારે તેમને નૌકા જડી નહિ. ત્યારે તેઓ એક હાથમાં ઘડા અને સારથિ સહિત રથને ઉચકિને બીજા હાથથી ગંગા મહાનદીને તરીને જ્યાં અમે હતા ત્યાં આવી ગયા. કુવાસુદેવ કેવી રીતે ગંગા મહાનદીને પાર કરશે” નૌકાને છુપાવતાં અમે આ વિષે વિચાર જ કર્યો નહોતો. આ અપરાધથી તેમણે અમારા રથોને નષ્ટ કરી નાખ્યા અને અમને દેશની બહાર જતા રહેવાની આજ્ઞા કરી છે. (तएणं से पंडराया ते पंच पंडवे एवं वयासी-दुटणं पुत्ता ! कयं कण्हहस्स वासुदेवस्स विप्पियं करेमाणेहि-तएणं से पंडुराया कोंतिं देविं सद्दावेइ, सद्दा. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy