SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसूत्र अज्जाओ' इति, तत-तस्मात् कारणात् यूयं खलु हे आर्याः ! सिविखयाओ' शिक्षिता शिक्षा प्रासाः, बहुणायाओ ' बहुज्ञाता: अनेकशास्त्रज्ञाननिपुणा: 'बहुपढियाओ' बहुपठिता: नानाविधविद्याकुशलाः स्थः पुनः 'बहूणि गामागर जाव अहिंडह' बहूनि ग्रामाकर यावत् आहिण्डथ-बहुषु ग्रामाकरनगरादिषु परिभ्रमणं कुरुथ । तथा च ' बहुणं राईसर जाव गिहाई अणुपविसइ ' बहूनां राजेश्वर यावद् गृहाणि अनुमविशथ हे आर्याः ! यूयं बहूनां राजेश्वर तलवरश्रेष्ठि सेनापत्यादीनां गृहे प्रवेशं कुरुथ, 'तं' तत्-तस्मात् कारणात् 'अत्थि अई भे अज्जाओ!' अस्ति आई युष्माकमार्याः ! 'आई' इति वाक्यालङ्कारे देशी शब्दः। हे आर्याः ! अस्ति केइ कहि चि' कोऽपि कुत्रचित्-युष्माकं ज्ञानविषये 'चुनजोए गा' चूर्णयोगो वा-चूर्णानो द्रव्यचूर्णानां योगः, स्तम्भनादिकर्मकारी, 'मंतजोए वा' मन्त्रयोगो वा मन्त्राणां योगो व्यापारो वा वशीकरणादि मन्त्रयोगः 'कम्मणजोए और देखने की उनकी बात ही क्या कहूँ इस लिये हे आर्याओ! आप सब तो शिक्षित हैं, बहुज्ञाता हैं-अनेक शास्त्रों के ज्ञानसे निपुण हैंबहुपठित हैं-नाना प्रकार की विद्याओं में कुशल हैं-अनेक ग्राम, आकर आदि स्थानों में विहार करती रहती है, अनेक राजेश्वर आदिकों के घरों में आती जाती रहती हैं (तं अस्थिआईभे अजाओ) तो हे आर्याओ ! (केइ कहिं चि चुन्नज्जोएवा) कहीं कोई चूर्ण योग - द्रव्य चूों का स्तम्भनादि कर्मकारी योग (मंतजोए वो कम्मणजोए वा हिय उड्डावणे वा, काउड्डावणे वा आभिओगिए वा बसीकरणे वा, कोउयकम्मे वा, भूइकम्मे वा मूले कंदे छल्ली, बल्ली, सिलिया, वा, गुलिया वा, ओसहे वा, भेसज्जे वा, उवलद्धपुवे वा जेणाहं तेतलिपुत्तस्स पुणरवि इट्ठा ५ भवेज्जामि ) मंत्र योग-वशीकरण आदि मंत्रों का તે વાત જ કયાં રહી? એથી હે આર્યોએ તમે સૌ શિક્ષિતા છે, બહેડ઼ાતા છો-એટલે કે ઘણા શાસ્ત્રોના જ્ઞાનથી નિપુણ છે, બહુપંડિતા છે-અનેક જાતની વિદ્યાઓમાં કુશળ છે, ઘણાં ગામ, આકર સ્થાનમાં વિહાર કરતાં રહે છે, मन पररारेश्व२ पोरेन महम आ40 ४२त २ छो. ( तं अत्थिआई में अज्जाओ) तो मायाम!! (केइ कहि चिचुन्नज्जोएवा) यां ગમે તે ચૂર્ણ ગ-દ્રવ્ય ચૂણેને સ્તંભન વગેરેનો યોગ, (मंतजोएवा कम्मणजोए वा हिय उड्डावणे वा, काउड्डावणे चा अभि ओगिए वा वसीकरणे वा, कोउयकम्मे वा, भूइकम्मे वा मूले कंदे छल्ली बल्ली सिलिया, वा गुलिया वा, ओसहे वा, भेसज्जे वा उक्लद्धपुव्वे वा जेणाहं तेतलि. पुनस्स पुणरवि इट्ठा ५ मवेज्जामि) श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy