SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ५५३ प्रतिषेध्य-हतमथितप्रवरवीरघातितनिपतितचिह्नध्वजपताकं यावत् प्रतिषेध्य = संग्रामात् प्रतिनिवर्त्य-पद्मनाभं विजित्येत्यर्थः, अमरकंकां राजधानी संभग्नतोरणा यावद् विनिपातिता-विध्वंसिता,तथा-द्रौपदी स्वहस्तेनोपनीता-भवद्भयः प्रदत्ताः, ' तयाणं' तदा तस्मिन् समये खलु युष्माभिर्मम 'माहप्पं ' माहात्म्यं महत्व वलं, 'ण विण्णायं ' न विज्ञातम् ' इयाणि ' इदानीम्-अस्मिन् समये 'जाणिस्सह ' ज्ञास्यथ, इति कृत्वा इत्युक्त्वा, लोहदण्डं 'परामुसइ' परामृशति-गृह्णाति पञ्चानां पाण्डवानां रथान् चूर्णयति, चूर्णयित्वा 'णिव्विसए आणवेइ' निर्विषयान् आज्ञापयति-विषयात् स्वदेशतो निर्गताः बहिर्याता इति निर्विषयास्तान , यूयं मम देशात् निर्विगच्छत, इत्याज्ञापयति स्म ' इत्यर्थः । आज्ञाप्य तत्र खलु ' रहमदणे णामं कोटे णिविटे' रथमर्दननामा कोष्ठो निविष्टः-रथमर्दनपुरं नाम नगरं स्थापितम् । ततस्तदनन्तरं स कृष्णो वासुदेवो यत्रैव स्वकः निजः, 'खंधावारे ' स्कन्धावारः-सेनानिवेशस्तत्रैवोपागच्छति, उपागत्य स्वकेन स्कन्धावारेण-सोपकरणसैनिकेन सार्धम् अभिसमन्वागतः मिलितश्चाप्यभवत् । ततः खलु स कृष्णो वासुदेवो यत्रैव द्वारवती नगरी, तत्रैवोपागच्छति, उपागत्य, अनुपविशति ॥स्०३१॥ प्रशस्त ध्वजा पताकाओं को जमीन में मिलादिया-उस की राजधानी अमरकंका नगरी को ध्वस्त कर दिया, तथा उससे द्रौपदी को अपने हाथ से लाकर तुमलोगों को दिया उस समय तुमलोगों ने मेरे बल को नहीं जाना ? जो अब जानोगे-ऐसा कहकर उन वासुदेव कृष्ण ने लोह दंडे को उठाया-और उससे पांचों पांडवों के रथों को चूर २ कर दिया। चर २ कर के फिर उन्हें देश से बाहिर हो जाने की आज्ञा देदी । आज्ञा देकर उन कृष्ण वासुदेव ने वहीं पर एक रथमदन नाम का नगर वसा दिया । इस के बाद वे कृष्ण वासुदेव जहां अपना स्कंधावार था वहाँ જમીનદોસ્ત કરી નાખી તેની રાજધાની અમરકંકા નગરીને નષ્ટ કરી નાખી અને તેની પાસેથી દ્રૌપદીને લાવીને તમને સેંપી દીધી તે વખતે તમે લેક મારા બળને જાણી શકયા નહિ તે હવે મારા બળને તમે જુએ-આમ કહીને તે કૃષ્ણ વાસુદેવે લેહદંડને હાથમાં લીધું અને તેનાથી તેમણે પાંચ પાંડવોના રથના ભૂકેભૂકા ઉડાવી દીધા. રથને નષ્ટ કરીને તેમણે પાંચે પાંડવોને દેશથી બહાર જતા રહેવાની આજ્ઞા આપી. આજ્ઞા આપીને તે કૃષ્ણ વાસુદેવે તે સ્થળેજ એક રથમઈન નામે નગર વસાવ્યું. ત્યારપછી તે કૃષ્ણવાસુદેવ જ્યાં પોતાના સિન્યની છાવણી હતી ત્યાં આવ્યા. ત્યાં આવીને તેઓ પોતાના સૈનિકોને શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy