SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीचरितनिरूपणम् ५२९ खलु देवानुप्रियाणाम् ऋद्धिर्यावत् पराक्रमः-तत्-तस्मात् क्षमयामि खलु हे देवानुप्रियाः ! यावत् क्षमन्तु खलु यावत् नाहं भूयो भूयः एवं करणतया-पुनरेवं न करिष्यामि, इति कृत्वा-इत्युक्त्वा-' पंजलिवुडे' प्राञ्जलिपुटः-संयोजितकरतलद्वयः पादपतितः कृष्णस्य वासुदेवस्य द्रौपदी ' साहत्थि ' स्वहस्तेन, उपनयति । ततः खलु स कृष्णो वासुदेवः पद्मनाभमेवमवादीत्-हं भोः ! पद्मनाभ ! अप्रार्थितप्रार्थित ! हे मरणवाञ्छक ! ४ किं खलु त्वं न जानासि मम भगिनीं द्रौपदी देवीमिहहव्यमानयन् , ' तं' तत्-तस्मात् 'एवमवि गए ' एवमपिगते अनेन प्रकारेण शरणं प्राप्ते सति, नास्ति ते तव मद्भयमिदानीमिति कृत्वा प्रतिविसर्ज यति । प्रतिक्सृिज्य द्रौपदों देवीं गृहाति, गृहीत्वा रथं दूरोहति=आरोहयति देखली, यावत् पराक्रम देख लिया। हे देवानुप्रिय ! मैं अपने अपराध की क्षमा मांगता हूँ। (जाव खमंतु ) यावत् आप मुझे क्षमा दें। (णं जाव णा हं भुज्जो २ एवं करणाए ) अब मैं पुनः ऐसा नहीं करूंगा। (त्ति कटूटु पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स दोवइं देविं सा हत्यि उवणेइ) इस प्रकार कहकर वह दोनों हाथ जोड उन कृष्णवासुदेव के पैरों पर गिर पड़ा और अपने हाथ से ही उसने फिर उनके लिये द्रौपदी सौपदी। (तएणं से कण्हे वासुदेवे पउमणाभं एवं वयासी -हं भो ! पउमणाभा! अपत्थियपत्थिया ४ किण्णं तुम ण जाणासि मम भगिणि दोवइं देविं इह हव्व माणमाणे तं एवमविगए, णत्थि ते ममाहितो इथाणिं भयमस्थि त्ति कटु पउमणाभं पडिविसज्जेइ, पडि विसज्जित्ता दोवदं देवि गिण्हइ, गिम्हित्ता रहं दुरूहेइ, दुरुहिता जेणेव મેં ઋદ્ધિ જોઈ લીધી છે, યાવત તમારું પરાક્રમ પણ મેં જોઈ લીધું છે. હે हेवानुप्रिय ! हुँ भा२१ २०५२।५ मत क्षमा मांशु छु. (जाव खमंतु ) यावत् तभे भने क्षमा ४२१. (ण जाव णाह भुज्जो २ एवं करणाए) वेश ई मा हापि नहि ४३ (त्ति कटूटू पंजलिवुडे पायवडिए कण्हस्स वासुदेवरस दोवई देवि' साहत्थि उवणेइ ) या प्रमाणे हीन ते मना सन કૃષ્ણ-વાસુદેવના પગમાં આળોટી ગયો અને ત્યારપછી તેણે પોતાના હાથથીજ દ્રૌપદી તેમને સોંપી દીધી. (तएणं से कण्हे वासुदेवे पउमणाभं एवं वयासी-हं भो ! पउभणाभा ! अपत्थियपत्थिया ४ किण्णं तुम ण जाणासि मम भगिणिं दोवई देविं इह, हन्न माणमाणे त एवमपि गए, णस्थि ते ममाहितो इयाणि भयमत्थि त्तिकटु पउमणाभं पडिविसज्जेइ पडिविसज्जित्ता दोवई देवि गिण्हइ, गिण्हित्ता रहं दुरूहेइ, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy