SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२२ ज्ञाताधर्म कथाङ्गसूत्रे " ' यूयं हे देवानुप्रियाः ! ' अहं नो पउमणाभे राया ' ' अहं नो पद्मनाभो राजा'= अहमेव जेता भवामि, न तु पद्मनाभी राजा, इति कृत्वा पद्मनाभेन राज्ञा सार्धं युध्यामि इत्युक्त्वा रथं ' दुरूहइ ' दुरोहति-आरोहति-स कृष्ण वासुदेव: पद्म नाभेन सह योद्धुं रथमारूढवान् इत्यर्थः । आरुह्य यत्रैव पद्मनाभो राजा तत्रैवोपागच्छति, उपागत्य ' सेयं श्वेतं गोक्षीरहारधवलं गोदुग्धवत् - हारवच्च धवलं शुक्लं 'तणसोलिपसिंदुवार कुंदेंदुस भिगासं 'तणसोलिया मल्लिका अयं देशीयः शब्दः सिन्दुवारो= निर्गुण्डी, कुन्दं - कुन्दनाम्ना प्रसिद्धः श्वेतपुष्पविशेषः, इन्दुश्चन्द्रस्तद्वत् संनिकाशः - प्रभा यस्य स तं निययबलस्स ' निजकवलस्य स्वकीयसेनाय 'हरिसजणं ' हर्षजननं हर्षोत्पादकं, 'रिउसेण्ण विणासकरं' रिपुसैन्यविनाशकरं = शत्रु सैन्यबलहारकं पाञ्चजन्यं शङ्ख पाञ्चजन्यनामकं शङ्ख 'परामुस 'परामृशति हस्ते गृह्णाति परामृश्य 'मुहवायपूरियं करे३' मुखवातपूरितं मुखवातेन मातं करोति - वादयतीत्यर्थः । ततः खलु तस्य पद्मनाभस्य तेन शङ्खशब्देन , " बल स्त चिह्नध्वज पताका वाला बनाते वह तुम्हें ऐसा नही बनाता - परन्तु ऐसा तुम लोगों का मन में धारा विचार सफली भूत नहीं हुआ अतः देवानुप्रियो ! अब देखो मैं उसके साथ युद्धरत होता हूँ इसमें मैं ही जीतूंगा पद्मनाभ राजा नहीं । ऐसा कहकर वे कृष्णवासुदेव रथपर सवार हो गये । और सवार होकर वे वहां पहुँचे जहां पद्मनाभ राजा था । वहाँ पहुँच कर उन्हों ने अपने पांचजन्य श्वेतशंख को जो अपनी सेनाको हर्ष का जनक एवं शत्रु सेना का संहारक था एवं गोक्षीर तथा हार के जैसा धवल वर्णवाला था उठाया । इसकी प्रभा मल्लिका निर्गुठी कुंदपुष्प एवं चन्द्रमा के जैसी उज्ज्वल थी। (परामुसित्ता मुहवायपूरियं करेइ) उसे उठाकर उन्हों ने मुँह से बजाया - ( तरणं तस्स पउमणाहस्त तेणं संखसद्देणं बलइभाए हय जाव पडिसेहिए ) तब उम पद्मनाभ की सेना પ્રાપ્ત થશે, પદ્મ સવાર થઇ ગયા તેની સાથે હું હવે મેદાને પડું છું. આમાં વિજય મને જ નાભ રાજાને નહિ. આમ કહીને કૃષ્ણ-વાસુદેવ રથ ઉપર અને સવાર થઈને જ્યાં પદ્મનાભ રાજા હતા ત્યાં પહોંચ્યા ત્યાં પહોંચીને તેમણે પેાતાના પાંચજન્ય સફેદ શખને-કે જે તેમની સેના માટે હર્યોત્પાદક તેમજ શત્રુઓની સેના માટે સહાર રૂપ હતા તથા ગાયના દૂધ અને હારના જેવા સફેદ હતા હાથમાં લીધેા. તે શંખની કાંતિ મલ્લિકા નિર્ગુ ઠીકુદ પુષ્પ रमने शन्द्र नेवी हती. (परामुसित्ता मुहवायपूरिथ करेइ ) वर्धनेतेभ भुमथी वगाउये. (तरण तस्स पउमणाहस्स तेण संखसद्देण बलइभाए हय जाव पडिसेहिए ) ते वसते ते पद्मनाल रामनी सेनानी त्रिभाग शमना શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy