SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १६ द्रौपदीचरितनिरूपणम् ५०१ शब्दयित्वा एवमवादीत्-गच्छत खलु यूयं हे देवानुमियाः सांनाहिकी सैनिकानां सज्जीभवनाथै नादो यस्यास्तां भेरी ताडयत तेऽपि ताडयन्ति, ततः खलु तस्याः सांनाहिक्या भेर्याः शब्दं श्रुत्वा समुद्रविजयप्रमुखा दश दशाीं यावत् 'छप्पण्णं बलवयसाहस्सीओ' षट् पश्चाशद् बलवत्साहस्रयाः षट्पञ्चाशत्सहस्रपमिता बलवन्त इत्यर्थः 'सबद्धबद्ध-जाव गाहियाउहपहरणा ' अत्र यावच्छब्देनैवं द्रष्टव्यम्सन्नद्रवद्धवर्मितकवचा उत्पीडितशरासनपट्टकाः पिनद्धौवेयकबद्धाविद्धविमल वरचिह्नपटाः गृहीतायुधप्रहरणा इति । व्याख्याऽस्मिन्नेवाध्ययने पूर्वमुक्ता अप्येकिकाः केचिद् हयगताः केचिद् गजगताः यावद् वागुरापरिक्षिप्ताः मनुष्यन्दैः परिवृताः, यौव कृष्णो वासुदेवस्तत्रैवोपागच्छन्ति उपागत्य करतल० यावद् जयेन विजयेन वर्धयन्ति । ततः खलु कृष्णो वासुदेवो हस्तिस्कन्धवरगतः सकोउनसे ऐसा कहा-हे देवानुप्रियो ! तुम सुधर्मा सभा में जाओ वहाँ जाकर तुम सांनाहिकी भेरी बजाओ- कौटुम्बिक पुरुषोंने ऐसा ही किया सुधर्मा सभामें जाकर उस सांनाहिकी भेरीको बजाया-। इस सांनाहि की भेरीकी गर्जनाको सुनकर समुद्रविजय आदि दश दशाह यावत् ५६,हजार प्रमित बलवीर पुरुष सन्नद्ध बद्धर्मिवतकवच होकर, यावत् आयुध प्रहरणों को लेकर तैयार सुसज्जित हो गये। यहां यावत् शब्द से उत्पीडितशरासन पटकाः, “ पिनद्धाप्रैवेयकबद्ध बिद्धविमलवरचिह्नपट्टाः " इस पाठ का संग्रह हुआ है। इन शब्दों की व्याख्या इसी अध्ययन में पहिले की जा चुकी है। इनमें कितनेक घोडों पर, कितनेक हाथियों पर, बैठकर अन्य मनुष्यों के समूह से परिवृत्त हो जहां वह सुधर्मा सभा और जहां वे कृष्णवासुदेव थे वहीं आये। (उवागच्छित्ता करयल जाव કે હે દેવાનુપ્રિયે ! તમે સુધર્મા સભામાં જાઓ, ત્યાં જઈને તમે સાંનાહિકી ભેરી વગાડે, તે કૌટુંબિક પુરુષોએ પણ તે પ્રમાણે જ આજ્ઞાનું પાલન કર્યું. સુધમ સભામાં જઈને તેઓએ સાંનાહિક ભેરી વગાડી. સોનાહિકી ભરીને અવાજ સાંભળીને સમુદ્રવિજય વગેરે દશ દશાર્દો યાવત્ ૧૬ હજાર પ્રમિત બળવીર પુરૂષે કવચ વગેરેથી સુસજજ થઈને યાવત આયુધ પ્રહરણને લઈને तैयार 25 गया. मही यावत् ७४थी " उत्पीडितशरासनपट्टकाः, पिनद्ध अवेयक. बद्धाबिद्धविमलवरचिह्नपट्टाः " 241 48ने सड थये। छे. या म्होनी व्याच्या આ અધ્યયનમાં જ પહેલાં કરવામાં આવી છે. આમાં કેટલાક ઘોડાઓ ઉપર, કેટલાક હાથીઓ ઉપર બેસીને તેમજ કેટલાક માણસોના સમૂહેથી પરિવૃત થઈને જ્યાં તે સુધર્મા, સભા અને જ્યાં કૃષ્ણ-વાસુદેવ હતા ત્યાં આવ્યા. શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy