SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ०१६ द्रौपदीचरितनिरूपणम् ४८३ ततः खलु स पाण्डुराजा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत-गच्छत खलु यूयं हे देवानुपियाः ! हस्तिनापुरे नगरे शृङ्गाटकत्रिकचतुष्कचत्वरमहापथपथेषु महता महता शब्देनोद्धोषयन्तः एवं वदत-एवं खलु हे देवानुप्रियाः ! युधिष्ठिरस्य राज्ञ आकाशतलके सुखममुप्तस्य पार्थाद् द्रौपदी देवी न ज्ञायते केनापि देवेन वा दानवेन वा किं पुरुषेण वा किन्नरेण वा महोरगेण वा और सब प्रकार से मार्गणा और गवेषणा करना चाहता हूँ। (तए णं से पंडुराया कोडुंबियपुरिसे सद्दावेइ, सदावित्ता एवं वयासी गच्छहाणं तुम्भे देवाणुपिया! हस्थि गाउरे नयरे, सिंघाडगतीय चउक्कचच्चर महा पहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वयासी-एवं खलु देवाणुपिया ! जुहिडिल्लस रणो आगासतलगंसि सुहपसुत्तस्स पासाओ दोवई देवी ण णजइ, केण इ, देवेण वा दानवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा हिया वा नीया वा अवक्खित्ता वा) इस वात को सुनकर के उन पांडुराजा ने कौटुम्बिक पुरुषों को बुलाया और बुलाकर उनसे ऐसा कहा-हे देवानुप्रियो ! तुम लोग हस्तिनापुर नगर में जाओ-और वहां के शृंगाटक, त्रिक चतुष्क, चत्वर, महापथ इन समस्त मागों में बड़े जोर २ से ऐसी घोषणा बार २ करो कि हे देवाणुप्रियों! सुनो प्रासादकी अट्टालिका पर सुखपूर्वक सोये हुए युधिष्ठिर राजा के पास से न मालूम किसी देवने, या दानवने, किसी, किनरने, गवेसण कयौं) मेटा माटे तात ! ई योमे२ मधी राते द्रोपही पीना માર્ગણ અને ગવેષણ કરવા ઈચ્છું છું. (तए णं से पंडुराया कोडंबियपुरिसे सदावेइ, सहावित्ता एवं वयासी गच्छह णं तुम्भे देवाणुप्पिया ! हथियाउरे नयरे, सिंघाडगतोयच उक्कचच्चरमहापहपहेसु महया २ सदेणं उग्घोसे मागा २ एवं वयासी-एवं खलु देवाणुप्पिया ! जुहिडिल्लास रणो आगासतलगंसि सुहपमुत्तस्स पासाओ दोवई देवी ण णज्जइ, केणइ देवेग वा दानवेर वा किंवरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा हिया वा नीया वा अवक्खिता वा) આ વાતને સાંભળીને પાંડુ રાજાએ કૌટુંબિક પુરૂષને બોલાવ્યા અને બેલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! તમે લેકો હસ્તિનાપુર નગરમાં જાઓ અને ત્યાંના શૃંગાટક, ત્રિક, ચતુષ્ક, ચત્વર, મહાપથ આ બધા માર્ગોમાં મોટા સાદે આ જાતની ઘોષણા કરે કે હે દેવાનુપ્રિયે ! સાંભળે, મહેલની અગાશી ઉપર સુખેથી સૂતા યુધિષ્ઠિર રાજાની પાસેથી ન જાણે કઈ દેવે કે દાનવે અથવા તે કઈ કિંજરે છે કિપરુષે અથવા કેઈ મારગે કે श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy