SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ૩૮ ज्ञाताधर्म कथासूत्रे नारदो वदति - एवं वक्ष्यमाणप्रकारेण खलु हे देवानुप्रिय ! जम्बूद्वीपे द्वीपे भारते वर्षे हस्तिनापुरे नगरे द्रुपदस्य राज्ञो दुहिता चूलन्या देव्या आत्मजा पाण्डोः स्नुषा पञ्चानां पाण्डवानां भार्या द्रौपदी देवी रूपेण च यावद् उत्कृष्ट शरीरा वर्तते द्रौपद्याः खलु देव्यान्निस्यापि पादाङ्गुष्ठकस्यायं तत्रावरोधः तवान्तःपुरवर्तिनी काचिदपि देवी 'सयतमपि कलं शततमामपि कलां नार्हति इति कृत्वा = एवं ज्ञात्वा कथयामि - द्रौपदीसदृशी नास्ति काचिदपीति । ततः कच्छुल्लनारदो गन्तुकामः कहते हैं कि हे देवानुप्रिय । सुनो-बात इस प्रकार है- (जंबू द्दीवे दीवे भारहे वासे हथिणाउरे दुवयस्स रण्णो धूया, चूलणीए देवीए अत्तया पंडुस्स सुण्हा, पंचहं पंडवाणं भारिया दोवई देवी रूवेण य जाव उक्कि सरा, दोवईए णं देवीए छिन्नस्स वि पायगुडयस्स अयं तब अवरोहो सयनमपिकलं ण अग्घई तिकट्टु पउमणाभं आपुच्छइ आपुच्छित्ता जाव पडिगए, तएण से पमणाभे राया कच्छुल्लणारयस्स अंतिए एयमठ्ठे सोच्चा णिसम्म दोवइए, देवीए रूवे य च्छिए४ दोबईए अज्जोववन्ने जेणेव पोस हसाला तेणेव उवागच्छ३) जंबूद्वीप नाम के प्रथम द्वीप ( मध्य जंबुद्वीप में) में भारतवर्ष में, हस्तिनापुर नाम के नगर में द्रुपद रोजा की पुत्री चुलनी देवी की आत्मजा, पांडु राजा की स्नुषा-पुत्रवधू-पांच पांडवों की भार्या द्रौपदी देवी है । यह रूप से यावत् उत्कृष्ट शरीर है। तुम्हारा यह अंतःपुर उसके कटे हुए पैर के अंगूठे के सौवें अंश के बराबर અને ત્યારપછી કચ્યુલ તેમને કહેવા લાગ્યા કે હૈ દેવાનુપ્રિય ! સાંભળે, વાત એવી છે કે~ ( जंबू दीवे दीवे भारहेवासे इत्थिणाउरे दुवयस्स रण्णो धूया, चूलणीए देवीए अत्तया पंडुस्स सुण्हा, पंचण्हं पंडवाणं भारिया दोवई देवी रूवेण य जाव उक्किसरीरा, दोवईए णं देवीए छिन्नस्स वि पायगुद्वयस्स अयं तव अवरोहो यन्नमपि कलं अम्बई ति कट्टु पउमणाभं आपुच्छर, आपुच्छित्ता जाव पडिगए, तणं से पउमणाभे राया कच्छुल्लणारयस्स अंतिए एयमहं सोचा णिसम्म दोवईए, देवीए रूवेय मुच्छिए ४ दोवईए अज्झोववन्ने जेणेव पोसहसाला तेणेव उवागच्छ ) ण જંબૂ દ્વીપ નામના પ્રથમ દ્વીપમાં ભારત વર્ષમાં હસ્તિનાપુર નામે નગ૨માં દ્રુપદ રાજાની પુત્રી ચૂલની દેવીની આત્મજા, પાંડુ રાજાની સ્નુષા-પુત્રવધૂ પાંચ પાંડવાની પત્ની દ્રૌપદીદેવી છે. તે રૂપથી યાવત ઉત્કૃષ્ટ શરીરવાળી છે. તમારા આ રણવાસ તેના કપાયેલા અંગૂઠાના સામા ભાગની બરાબર પણ નથી. આ બધું હું વિચારપૂર્વક કહી રહ્યો છુ. દ્રૌપદી જેવી નારી કોઈ પણ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy