SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४६६ ज्ञाताधर्मकथाङ्गसूत्रे नारदः उदकपरिस्पृष्टायां-जलाभिषिक्तायां द परि प्रत्यवस्तृतायां वृष्याम् आसनशेषे निषीदति, यावत् कुशलोदन्तं कुशलवार्ताम् आपृच्छति-मुखोपविष्टं तं कच्छुल्लनारदं पद्मनाभः कुशलवातों पृच्छतीत्यर्थः । ततः खलु स पद्मनाभो राजानिजकावरोधे स्त्रीपरिवारे जातविस्मयः समुत्पन्नगः, कच्छुल्लनारदम् एवंवक्ष्यमाणक्रमेण, अवादी-हे देवानुपिय ! त्वं बहून् ग्रामान यावत् गृहाणि अनु. प्रविशति, तत्-तस्माद् अस्ति ' आई ' इति वाक्यालङ्कारे ते त्वया कुत्रचिद् हे इसके बाद वे कच्छुल्लनारद जल के छींटो से सिंचित आसन पर जो दर्भ के ऊपर बिछा हुआ था बैठ गये-बैठकर उन्हों ने पद्मनाभ राजा से कुशलवार्ता पूछा। पद्मनाभ राजा ने भी सुख पूर्वक बैठे हुए उन कच्छुल्ल नारद से उन के कुशल समाचार पूछे । (तएणं से पउमनाभे राया णियगओरो हे जायविम्हए कच्छुल्लणारयं एवं वयासी-तुम्भं देवाणुप्पिया! बहणि गामाणि जाव गेहाइं अणुपविससि तं अस्थि आई तेकहिं चि देवाणुप्पिया ! एरिसए ओरोहे दिट्ठपुव्वे, जारिसए णं मम आरोहे ? तएणं से कच्छुल्लणारए पउमनाभेणं रन्ना एवं वुत्ते समाणे ईसिं विहसियं करेइ, करित्ता एवं क्यासी-सरिसेणं तुमं पउमणाभा! तस्स अगड ददुरस्स, केणं देवाणुप्पिया! से अगडदुरे! एवं जहा मल्लिणाए एवं खलु देवाणुप्पिया!) इसके बाद पद्मनाभ राजा ने अपने अतःपुर में विस्मित बनकर कच्छुल्लनारद से इस प्रकार આસન ઉપર બેસવા માટે વિનંતી કરી. ત્યારપછી તે કચ્છલ નારદ પાણીના છાંટાઓથી સિંચિત દર્ભના ઉપર પાથરેલા આસન ઉપર બેસીને પદ્મનાભ રાજાને તેઓના પરિવારની કુશળતાના સમાચારો પૂછ્યા. પદ્મનાભ રાજાએ પણ આસન ઉપર સુખેથી બેઠેલા તે કચ્છકલનારદને કુશળ સમાચાર પૂછ્યા. (तएणं से पउमनाभे राया णियगओरोहे जायविम्हए कच्छुल्लणारयं एवं वयासी-तुब्भं देवाणुप्पिया ! बहूणि गामाणि जाव गेहाई अणुपविससि, तं अत्थि आई ते कहिं चि देवाणुप्पिया ! एरिसए औरोहे दिट्टपूवे जारिसए णं मम ओरोहे ? तएणं से कच्छुल्लणारए पउमनाभेणं रना एवं वुत्ते समाणे ईसिं विहसियं करेइ, करित्ता एवं वयासी-सरिसेणं तुमं पउमणाभा ! तस्स अगडददुरस्स केणं देवाणुप्पिया !:से अगडदद्दुरे? एवं जहा मल्लिणाए एवं खलु देवाणुप्पिाया!) ત્યારપછી પદ્મનાભ રાજાએ પોતાના રણવાસના વૈભવને જોઈને આશ્ચર્ય થઈને કચ્છલ નારદને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય ! તમે ઘણા ગ્રામ યાવત્ ઘરમાં આવજા કરતા રહે છે તે છે દેવાનુપ્રિય ! શું તમે પહેલાં श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy