SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणो टीका अ० १६ द्रौपदीचरितनिरूपणम् ४४५ उपागत्य तथैव यावद विहरम्ति । ततः खलु स पाण्डू राजा हस्तिनापुर नगरमनुमविशति, अनुपविश्य कौटुम्बिकपुरुषान् शद्धयति, शद्धयित्वा एवमवादीयूयं खलु हे देवानुप्रियाः ! विपुलम् अशनपानपानखाद्यस्वाद्यं, उपस्कारयत, उपस्कार्य यचैव वासुदेवप्रमुखास्तत्रैवोपनयत । तथैव यावद् उपनयन्ति, ततस्ते कौटुम्बिकपुरुषास्तथैव विपुलमशनादि चतुर्विधाऽऽहारमुपस्कारयन्ति उपस्कार्य यावद् वासुदेवादीनामन्ति के-उपनयन्ति-उपस्थापयन्ति । नगर था वहां आगये। (तएणं से पंडुराराया तेसि वासुदेवपामोक्खा णं आगमणं जाणित्ता हतुट्टे पहाए कयवलिकम्मे जहा दुवए जाव जहा रिहं आवासे दलयंति, तएणं ते वासुदेव पा० यहवे रायसहस्सा जेणेव सयाई २ आवासाइं तेणेव उवाग० तहेव जाव विहरंति) वासुदेव प्रमुख उन हजारों राजाओं का आगमन जानकर पांडुराजाने हर्षित एवं संतुष्ट होकर स्नान किया वायसादि पक्षियों के लिये अन्नादि का देने रूप बलि कर्म किया-जिस प्रकार द्रुपद राजाने यथा योग्य आवासस्थान इन्हों के लिये दिये थे उसी तरह पांडुराजा ने भी उन्हें जो जिस के योग्य स्थान था वह आवासस्थान दिया। पश्चात् वे वासुदेव प्रमुख हजारों राजा जहां अपने २ ठहरने के लिये आवासस्थान थे वहां गये वहां जाकर वे उसी तरह से ठहर गये। (तएणं से पंडूराया हथिणाउरं नयरं अणुपविसइ, अणुपविसित्ता, कोडुबिय० सदावेइ, सहावित्ता एवं वासी-तुभेणं देवाणुप्पिया! विउलं असणं ४ तहेव जाव उव (तएणं से पंडुराया तेसि वासुदेवपामोक्खाणं आगमणं जाणित्ता हट्ठतुढे हाए कयबलिकम्मे जहा दुवए जाव जहारिहं आवासे दलयंति, तएणं ते वासुदेव पा० बहवे रायसहस्सा जेणेव सयाई २ आवासाई तेणेव उवाग० तहेव जाव विहरति) વાસુદેવ પ્રમુખ તે હજારે રાજાઓનું આગમન સાંભળીને હર્ષિત તેમજ સંતુષ્ટ થઈને પાંડુ રાજાએ સ્નાન કર્યું. કાગડા વગેરે પક્ષીઓના માટે અને વગેરેનો ભાગ અર્પીને બલિકર્મ કર્યું દુપદ રાજાએ જેમ તે રાજાઓને યથા. યેગ્ય આવાસ સ્થાને રહેવા માટે આપ્યા હતા તેમજ પાંડુ રાજાએ પણ તેઓ બધાને ઉચિત આવાસો આપ્યા. ત્યારપછી તેઓ વાસુદેવ પ્રમુખ હજારો રાજાએ જ્યાં પિતપતાના રોકાવાના આવાસે હતા ત્યાં ગયા, ત્યાં પહોંચીને તેઓ ત્યાં રોકાઈ ગયા. (तएणं से पांडुराया हत्थिणाउर नयर अणुपविसइ, अणुपविसित्ता, कोडंबिय० सहावेइ, सदावित्ता एवं बयासी-तुम्भेणं देवाणुप्पिया! विउलं असणं श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy