SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४३४ ज्ञाताधर्मकथासूत्रे " } " स्फुटं वर्णतो विशदं स्फुटत्रिशद - शब्दार्थदोषरहितं, रिभितं - स्वरयुक्त गम्भीरंमेघध्वनिवत् मधुरं - प्रियं श्रवणसुखदं भणितं भाषितं यस्याः क्रीडिकायाः सा तथा, सा क्रीडिका तेषां सर्वेषां पार्थिवानां ' अम्मापिऊणं ' मातापित्रोः ' वंससत्तसामत्थगोत्तविकंतिकंति बहुविह आगममा हप्परूनजोन्वणगुणलावण्णकुलसीलजाणिया ' वंशसत्वसामर्थ्यगोत्रविक्रान्तिकान्तिवहुविधागममाहात्म्यरूपयौवनगुलावण्यकुलशीलज्ञायिका - वंशे हरिवंशादिकं सत्वम् - आपत्सु धैर्यम् सामर्थ्यं = बलं गोत्र = गौतम गोत्रादि, विक्रान्ति विक्रमं कान्ति-प्रभां, बहुविधागमं अनेकशास्त्रविशारदं, माहात्म्यं - महानुभावतां, तथा रूपयौवनगुणलावण्यानि च तथाकुलं- वंशस्यावान्तरभेदं शीलं च स्वभावं च जानाति या सा 'कित्तणं ' कीर्तनं= वंशादिवर्णनं करोति स्म । प्रथमं तावत् - ' वण्डिपुंगवाणं दृष्णिपुङ्गवानां ' दसदसारवीरपुरिसाणं ' दशानां दशार्हाणां समुद्रविजयादोनां वीरपुरुषाणां, 'तेलोगबलवगाणं ' त्रैलोक्यबलवतां 'सत्तुसय सहस्समाणावमद्दगाणं ' शत्रुशतसहस्रमानावमर्दकानां तथा - ' भवसिद्धियवरपुंडरीयाणं ' भवसिद्धिकवरपुण्डरीकाणां=भवतिकी अपेक्षा विशद ऐसी विशुद्ध शब्दार्थ दोष रहित - स्वर युक्त मेघ ध्वनि समान गंभीर मधुर वाणी से भाषण करती जाती थी । उस भाषण में वह उन सब राजाओं के माता, पिता, वंश, सच्च, सामर्थ्य, गोत्र, विक्रम, कांति, अनेक शास्त्रों का ज्ञातृत्व, माहात्म्य, तथा रूप, यौवन गुण, लावण्य, कुल एवं शील की ज्ञाता होने के कारण इन सब का वर्णन करती जाती थी । वंश से हरिवंश आदि का और कुल से वंशके अवान्तर भेदं का कथन होता है । ( पढमं ताव वहि गवाणं दसदसारवीर पुरिसाणं तेल्लोकबलवगाणं सत्तसयसहस्समाणाव महगाणं भवसिद्धिपवरपुंडरीयाणं चिल्लगाणं बलवीरियरूवजोन्वणं એકદમ સ્ફુટ અને વની અપેક્ષાથી વિશદ એવી વિશુદ્ધ એટલે કે શબ્દાર્થ દોષરહિત-સ્વરયુક્ત, મેઘવિને જેવી ગ*ભીર મધુરવાણીનું ઉચ્ચારણ કરી રહી હતી. પેાતાના ભાષણ વડે તે ધાય ખધા રાજાઓના માતા પિતા વંશ, સત્વ, सामर्थ्य, गोत्र, विटुभ, अंति, शास्त्रज्ञान, महात्म्य तेभन ३५, यौवन, गुणु, લાવણ્ય, કુળ અને શીલ વગેરેની ખાખતમાં જાણકાર હતી એટલે ખધુ' વર્ણન કરતી જતી હતી. વંશથી હિરવંશ વગેરે અને કુળથી વ'શને અવાન્તર લેકનું કથન થયુ છે. ( पढमं ताव वहिपुंगवाणं दसदसारवीरपुरिसाणं तेलोक्कबलवगाणं सत्तुसयसहस्समाणावमद्दगाणं भवसिद्धिपवरपुंडरीयाणं चिल्लगाणं बलवीरियरूव શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy