SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४३२ ज्ञाताधर्मकथागसूत्रे त्राणां प्रणामं करोति, ततः खलु सा द्रौपदी राजवरकन्या एकं महत् श्रीदामकाण्डं 'किं ते ' किं तत्-तत्सौन्दर्यसौगन्ध्यवर्णनं किं करोमि ? तद् अपूर्वमितिभावः । 'पाडलमल्लियचंपय जाव सत्तच्छयाईहिं' पाटलमल्लिकाचम्पक-यावत् सप्तच्छदादिभिः गंधद्धाणि ' गन्धधाथि गन्धवृप्ति 'मुयंत ' मुश्चत् ददत् प्रकाशयदित्यर्थः परमसुखस्पर्श दर्शनीयं गृह्णाति । ततः खलु सा क्रीडिका-क्रीडनधात्री यावत्मुरूपा जाव 'वामहत्थेणं चिल्लगं दप्पणं ' यावत् वामहस्तेन चिल्लगं दर्पणम् अत्र यावच्छब्देनेदं बोध्यम्-साभावियघंसं चोदह जणस्स उस्मुयकर विचित्तमणिरयणबद्धच्छरुहं ' इति । स्वाभाविकघर्ष =स्वाभाविको नैसर्गिको घर्षों घर्षणं यत्र स तथा तं दर्पणमित्यन्वयः । स्वभावादेव चिक्कणमित्यर्थः, तथा-चतुर्दशजनस्यौत्सुक्यकरं तरुणलोकस्य प्रेक्षणाभिलाषजनकं, तथा-विचित्रमणिरत्नबद्धच्छरूकं-विचित्रमणि रत्नबद्धः छरुको-मुष्टि ग्रहणस्थानं, यस्य स तथा तं, तथा-' चिल्लगं' देदीप्यमानं, दर्पणं-वामहस्तेन "गहे उण" गृहीत्वा 'सललियं' सललितं 'दप्पणकिया (तए णं सा दोवई रायवरकन्ना एगं महं सिरिदामगंड किंते ? पाडलमल्लियचंपय जाव सत्तच्छयाईहिं गंधद्वाणि मुयंत परमसुहफासं दरिसणिज्जं गेण्हइ) इसके बाद उस राजवर कन्या द्रौपदी ने एक बडा विस्तृत श्री दामकांड-जिस की सुन्दरता और सुगंधि का हम क्या वर्णन करें-जो अपूर्व था-पाटक-गुलाब के पुष्पों से, मल्लिका-मोघरा के पुष्पों से यावत् सप्तच्छद वृक्ष के पुष्पों के गूथा गया था, और जिस में से नासिका को तृप्ति करने वाली गंध निकल रही थी। जिसका स्पर्श परम सुख दायक था-तथा जो दर्शनीय था अपने हाथ में लिया (तएणं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्लगंदप्पणं गहेऊण सललियं दप्पणसंकेतबिंवदंसिए य से दाहिणेणं (तए णं सा दोबई रायवरकन्ना एगं महं सिरिदामगंडं किं ते ! पाडलमल्लिय चंपय जाव सत्तच्छयाईहिं गंधद्धाणि मुयंत परमसुहफासं दरिसणिज्जं गेण्हइ) ત્યારપછી તે રાજવર કન્યા દ્રૌપદીએ એક બહુ મોટે ભારે શ્રીદામકાંડને કે જેની સુંદરતાનું વર્ણન થઈ શકે તેમ નથી અને જે અપૂર્વ હતપાટલ ગુલાબના પુષ્પોથી, મલ્લિકા–મોગરેના પુષ્પોથી, ચમ્પાના પુષ્પથી યાવત સમચ્છદ વૃક્ષના પુપેથી તે તૈયાર કરવામાં આવ્યું હતું અને જેમાંથી નાસિકાને તૃપ્તિ થાય તેવી સુવાસ પ્રસરી રહી હતી જેને સ્પર્શ અત્યંત સુખકારી તેમજ જે દર્શનીય હતહાથમાં લીધો. (तएणं सा किड्डा विया जाव सुरूवा जाव वामहत्थेणं चिल्लगं दप्पणं गहेजण सललियं दप्पणसंकंतबिंबसंदंसिए य से दाहिणणं हत्येणं दरिसए पवर श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy