SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४१६ ज्ञाताधर्मकथाङ्गसूत्रे हे चाम्पासियं । ताहे भणियं तेण महाणुभागेणं - गोयमा ! जहा भो भो पियंवए ! जइ वि जिणालए तहा वि सावज्जमिणं णाहं वायामितेणं पि आयरिज्जा । एवं च समयसारपरं तत्तं जहट्ठियं अविपरीतं णीसंकं भणमाणेण तेर्सि मिच्छद्दिद्विलिंगीणं साहुवेसधारीणं मज्झे गोयमा ! आसंकालियं तित्थयरनामकम्मगोयं तेणं कुत्रलयप्पभेणं, एगभवाव से सीकओ भवोयही ।। इति । छाया-यथा खलु भगवन् ! यदि त्वमिहापि एकवर्षारात्रिकं चातुर्मासिकं प्रयोतृणामिच्छया अनेके चैत्यालया भवन्ति नूनं । तद्ध्यानाज्ञप्त्या तस्मात् करोतु अनुग्रहमस्माकम् इहैव चातुर्मासिकम् । तदा भणितं तेन महानुभागेन गौतम ! यथा भो भो प्रियवंदाः ! यद्यपि जिनालयः, तथापि सावधमिदं नाहं वाङ्मात्रेणापि आचरामि । एवं च समयसारवरं तत्त्वं यथास्थितम् अविपरीतं निःशङ्कं भणता तेषां मिथ्यादृष्टिलिङ्गिनां साधुवेषधारिणां मध्ये गौतम ! आसंकलितं तीर्थकरनामकर्मगोत्रं तेन कुवलयप्रभेण एकभवावशेषीकृतो भवोदधिः ॥ इति 66 जहा णं भयचं ? जइ तुममिहाइ एकवासारत्तियं चाउम्मासियं पउंजियंताणमिच्छाए अणेगे चेइयालया भवंति नृणं तज्झाणपत्तीए, ता कीरड अणुग्गहमम्हाणं इहेब चाउम्मासियं । ताहे भणियं तेण महाणुभागेणं गोयमा ! जहा भो भो पियंए जइवि जिणालए तहा वि सावज्जमिणं णाहं वायामित्तणं पि आयरिजा । एवं च समयसार परं तत्तं जहट्ठियं अविपरीतं णीसंकं भणमाणेण तेर्सि मिच्छद्दिडिलिंगीण साहुवेसधारीणं मज्झे गोयमा । आसंकलियं तित्थयरनामगोत्तं तेणं कुवलयप्प भेणं एगभवाव से सीकओ भवोयही । इति (महानिशीथ पञ्चम अध्ययन ) इस सूत्र का भावार्थ इस प्रकार है हे भगवन् ! आप यहां एक वर्षारात्रिक चारमहिनें ठहरें - 66 जहा णं भयव ! जइ तुमभिहाइ एकवासारतिय चाउम्मासियं परं - जिय'ताण मिच्छाए, अणेगे चेइयालया भवति नूणं तज्झाणत्तिए ता कीरउ अणुग्गहम्माण इहेव चाउम्मासियो । ताहे भणिय तेण महाणुभागेण गोयमा । जहा भो मो पियवए जइवि जिणालए तहावि सावज्जमिणं णाहं वायामित्तेण पि आयरिज्जा । एवं च समयसारपरं तत्त' जहट्ठिय अविपरीत णीसंक भाणमाग तेसि मिच्छदिट्ठिलिंगीण साहुवे सधारीण मज्झे गोयमा ? आसकलियं तित्थयरनामगोत' तेण कुत्रलय पभेणं एगभवाव से सीकओ भवोयही । इति ( महानिशीथ पच्चम अध्ययन ) मा सूत्रना लावार्थ मा प्रमाणे छे है-हे भगवन ! શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy