SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३८२ ज्ञाताधर्मकथासूत्रे __ यत्र के वलिप्रज्ञप्तधर्मस्य श्रवणायापि योग्यता न भवति, सम्यक्त्वस्य च नानुभवः, तत्र सम्यक्त्वशुद्धिहेतुत्वं गगनकुसुमवन्मनोविकल्पमात्रम् । यस्य प्रतिमापूजनस्य नास्ति धर्ममूलत्वं न चास्ति धर्माङ्गत्वं, नापि धर्मालम्बनत्वं, न चापि धर्मलक्षणसमन्वितं, तस्य धर्मपदवाच्यत्वकल्पने - सुस्पष्टमेवोत्सूत्रमरूपणम् । भगवताऽईता-प्रवचने अनुपदिष्टस्य प्रतिमापूजनस्योपदेशकरणेन भ्रान्ति जनयतां प्रतिमापूजन कारयतां च का गतिः स्यादिति समालोचनीयं सुधीभिः। अपरं च दोहि ठाणेहिं आया केवलिपनत्तं धम्मं लभेज्जा सवणयाए तं जहा खएण चेव उवसमेण चेव एवं जाव मणपज्जवनाणं उप्पाडेज्जा तं जहा-खएण चेव उवसमेण चेव । ( स्था० २ ठा० ४ उ० ) "खएण चेव” इति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मण उदयमाप्तस्य क्षयेण, अनुदितस्य चोपशमेन-क्षयोपशमेनेत्यर्थः । अत्र पदद्वयेन क्षयोपशमरूपोऽर्थों गृह्यते । यावत् करणात्-"केवलं बोहिं बुज्झेज्जा ।" केवलिप्रज्ञप्तधर्मस्य श्रवणं तथा सम्यक्त्वं च ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः क्षयोपशमादेव लभ्यते इति भगवता प्रतिबोधितम् । इदमत्रबोध्यम् नहि रुधिरलिप्तवस्त्रस्य रुधिरेण प्रक्षालने शुद्धिर्भवति प्रत्युत मलिनतरत्वमेव, देशक तथा प्रेरक की वास्तविक वस्तुस्थिति से जनता को अंधकार में रखने के कारण क्या गति होगी यह स्वयं बुद्धिमानों को विचार ने जैसी बात है। __अपरं च-दोहिं ठाणेहिं आयाके वलिपन्नत्तं धम्मं लभेजा सवणयाए-तं जहा इत्यादि सूत्र__इसका भावार्थ यह है-जीव केवलियों द्वारा प्रजप्त धर्म का श्रवण तथा सम्यक्त्व का लाभ ज्ञानावरणीय और दर्शनमोहनीय कर्म के क्षय और क्षयोपशम से ही करता है प्रतिमापूजन से नहीं। जिस प्रकार रुधिर से मैले वस्त्र की सफाई रुधिर में ही धोने से नहीं होती, उसी પૂજન કરાવનારા ઉપદેશકે પ્રેરકરૂપ થઈને યથાર્થ વસ્તુસ્થિતિથી સમાજને અંધારામાં રાખે છે, તે બદલ તેમની શી દશા થશે તે વિદ્વાને સમજી શકે છે. भने मासु ५९ -दोहि ठाणेहिं आया केवलिपन्नत्तं धर्म लभेज्जा सवणयाए-तं जहा-त्यादि सूत्र અને ભાવાર્થ આ પ્રમાણે છે કે, કેવલિઓ વડે પ્રજ્ઞપ્ત ધર્મનું શ્રવણ તેમજ સમ્યક્ત્વને લાભ જીવ જ્ઞાનાવરણીય અને દર્શન મેહનીય કર્થના ક્ષય અને ક્ષપશમથી કરે છે. પ્રતિમાપૂજનથી નહિ. જેમ લોહીથી ખરડાએલા વસની સાફસૂફી લેહી વડે ધેવાથી થતી નથી, તેમ જ સમ્યક્ત્વની શદ્ધિ અથવા તે કમેને વિનાશ પ્રતિમાપૂજનથી થતું નથી. બલકે જેમ તે લોહીથી श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy