SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टीका अ० १६ द्रौपदीवरितवर्णनम् __ २९३ राजसहस्राणां प्रत्येकं २ नामाङ्कितान्यासनानि 'अत्थुयपञ्चत्थुयाई' आस्तृत प्रत्यवस्तृतानि-आच्छादित प्रत्याच्छादितानि 'रएह ' रचयत, रचयित्वा एतामा. ज्ञप्तिका प्रत्यर्पयत, तेऽपि कौटुम्विकपुरुषाः, यावत् प्रत्यर्पयन्ति । तएणं ते' वासुदेवप्रमुखाः बहुसहस्रसंख्यकाराजानः 'कलं ' कल्ये प्रादुर्भूतमभातायां रजन्यां यावत् तेजमा ज्वलति सूर्येऽभ्युद्गते स्नाता यावत् सर्वालंकारविभूषिता हस्तिस्कन्धवरगता सकोरण्टमाल्यदाम्ना छत्रेण प्रियमाणेन श्वेतवरचामरैरुदयमानश्च युक्ता हय गज-यावत्-रथपदातिसमूहेन परिसता सर्पद्वर्या यावत् ' शङ्खपणहपटहादीनां रवेण यत्रैव स्थाने स्वयंवरमण्डपस्तत्रैवोपागच्छन्ति, उपागत्यानुप्रविशन्ति, अनुपविश्य प्रत्येकं २ 'नामंकिएसु' नामाङ्कितेषु-स्वस्वनामाक्षरयुक्तेषु आस नेषु निषीदन्ति-उपविशन्ति, निषध द्रौपदी राजवरकन्यां पडियालेमाणा ' प्रतिपालयन्तः प्रतीक्षमाणास्तिष्ठन्ति । रखो। उन पर वासुदेव प्रमुख राजाओं के प्रत्येक के नाम के आसनों को आस्तृत-शुभ्रवस्त्र से ढककर प्रत्यवस्तृत-और द्वितीय शुभ्रवस्त्र से आच्छादित कर रखो। रख कर फिर हमें पीछे इस सब कार्य के समाप्त होने की खबर दो। (ते वि जाव पच्चप्पिणंति) इस प्रकार राजा की आज्ञानुसार उन कौटुम्विक पुरुषों ने सब कार्य उचित रूप में करके पीछे राजा को “ सब कार्य आज्ञानुसार यथोचित हो चुका है " ऐसी खबर करदी। ( तएणं ते वासुदेवपामुक्खा बहवे रायसहस्सा कल्लं पाउ० पहाया जाय विभूसियो हस्थिखंधवरगया सकोरंट० सेयवरचामराहिं हय गय जाव परिवुडा सचिड्डीए जाव रवेणं जेणेव सयंवरे तेणेव उवागच्छइ, उवागच्छित्ता अणुपविसंति, अणुपविसित्ता पत्तेयं नामंकिएस्तु आसणेतु निसीयंति, दोवइं रायवरकण्णं पडिवालेमाणा २ મંચની ગોઠવણ કરે. ત્યાં તમે વાસુદેવ પ્રમુખ દરેકે દરેક રાજાના નામથી અકિત થયેલા આસને આસ્તૃત-સ્વચ્છ વસ્ત્રથી ઢાંકીને, પ્રત્યાવસ્તૃત અને બીજા સ્વચ્છ વસ્ત્રથી ઢાંકે આ બધું કામ પતાવીને તમે અમને ખબર આપો. (ते वि जाव पच्चप्पिण ति) 241 रीत २रानी माज्ञा सामान ते मि પુરૂએ તે મુજબજ બધું કામ પતાવી દીધું અને ત્યારપછી “ તમારી આજ્ઞા મુજબ કામ બધું પતી ગયું છે ” એવી ખબર રાજાની પાસે પહોંચાડી. (तएणं ते वासुदेवपामुक्खा बहवे रायसहस्सा कल्लं पाउ० पहाया जाव विभूसिया हस्थिखंधवरगया सकोरंट० सेयवरचामराहिं हय गय जाव परिवडा सविडीए जाच रवेणं जेणेव सयंवरे तेणेव उवागच्छइ, उवागच्छित्ता अपवि. संति, अणुपविसित्ता पत्तेयं नामंकिएसु आसणेसु निसीयंति, दोवई रायवरकणं श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy