SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २९० ज्ञाताधर्म कथाङ्गसूत्रे दिवसे प्रादुर्भूतमभातायां रजन्यां तेजसा ज्वलति सूर्येऽभ्युद्गते द्रुपदस्य राज्ञो दुहितुः=पुत्र्याः, चुलन्यादेव्या आत्मजायाः, धृष्टद्युम्नस्य भगिन्या द्रौपद्या राजवरकन्यायाः स्वयंवरो भविष्यति, तत्= तस्मात् खलु हे देवानुप्रिया ! यूयं द्रुपदं राजानमनुगृहन्तः स्नाता यावत सर्वालङ्कारविभूषिता - हरितम्कन्धवरगताः सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन श्वेतवरचामरैरुध्यमानैश्व युक्ताः इयगजरथमहाभटकरेण चतुरङ्गबलेन यावत् परिक्षिताः परिवृताः यत्रैव स्वयंवर - से ऐसी घोषणा करते हुए कहो कि हे देवानुप्रिय ! कल सूर्योदय होने पर द्रुपद राजा की पुत्री चुलनी देवी की आत्मजा और धृष्टद्युम्न की बहिन राजवर कन्या- द्रौपदी का स्वयंवर होगा ( तं तुम्भेणं देवाणुप्पिया ! दुपयं रायाणं अणुगिव्हे माणा व्हाया जाव विभूसिया हत्थिखंध वर गया सकोरण्ट० सेयवर चामर० हय गयरह० महया भडचडगरेणं जाव परिविखन्ता जेणेव सयंवर मंडवे तेणेव उवागच्छह, उवागच्छित्ता पत्तय२ नामंकिए आसणेसु निसीयह २ दोबई रायकण्णं पडिवालेमाणा २ चिट्ठह ) इस लिये हे देवानुप्रियों आपलोग दुपदराजा के ऊपर कृपा करके स्नान आदि से निबट कर एवं समस्त अलंकारो से विभूषित होकर जहाँ स्वयंवर मंडप है वहां पधारें । आते समय हाथियों पर बैठकर आयें। कोरण्ट पुष्पों की मालाओं से सुशोभित छत्र उस समय आप सब के ऊपर तने हों और श्वेत सुन्दर चामर ऊपर ढोरे जा रहे हों । हय, गज, रथ एवं महाभटों का समूहरूप चतुरंगबल आप ઘાષણા કરે કે હૈ દેવાનુપ્રિયા ! આવતી કાલે સવાર થતાં દ્રુપદ રાજાની પુત્રી ચુલની દેવીની આત્મજા અને ધૃષ્ટદ્યુમ્નની ખરેન રાજવર કન્યા દ્રૌપદીને स्वयंवर थशे. (तं तुम्भेणं देवाणुपिया ! दुवयं रायाणं अणुगिरहेमाणा व्हाया जाव विभूसिया इत्थिधवरगया सकोरण्ट० सेयवरचामर० हय गय रह० महया भडचडगरेण जाय परिक्खित्ता जेणेव सयंवरमंडवे तेणेव उपागच्छह, उवागच्छित्ता पत्तेयं नामं किए आसणेसु निसीयह २ दोवई रायकष्णं पडिवाले माणा २ चिट्ठह ) એથી હૈ દેવાનુપ્રિયેા ! તમે લેાકેા દ્રુપદ રાન્ન ઉપર મહેરબાની કરીને સ્નાન વગેરેથી પરવારીને તથા સમસ્ત અલંકારાથી વિભૂષિત થઇને જ્યાં સ્વયંવર મડપ છે, ત્યાં હાથીઓ ઉપર સવાર થઇને પધારે. કારંટ પુષ્પાની માળાઓથી શેલતું છત્ર તે વખતે તમારા ઉપર તાણેલું હાવું જોઈએ અને સફેદ ચમરા પણ તમારા ઉપર ઢોળાતા હોવા જોઇએ. હાથી, રથ અને મહાભટાના સમૂહ રૂપ ચતુર ગિણી સેના તમારી સાથે હોવી જોઇએ. સ્વયંવર શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy