SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २८० ज्ञाताधर्मकथागसूत्रे - - - - - - - सन्नद्धबद्धवर्मितकवचाः यावद् गृहीतायुदप्रहरणाः हस्तिस्कन्धवरगता हयगजरथ महाभटचटकरप्रकरवृन्दपरिक्षिप्ता: अश्वगजरथमहासुमटसमूह परिघृताः, स्वकेभ्यः स्वकेभ्योअभिनिर्गन्छन्ति, अभिनिर्गत्य यत्रैव पञ्चालो जनपदस्तत्रैव प्राधारयन् गमनाय गन्तुं प्रवृत्ताः ॥ सू०१९ ॥ मूलम्-तएणं से दुवए राया कोडुंबियपुरिसे सदावेइ सदा. वित्ता एवं वयासी-गच्छहणं तुमं देवाणुप्पिया ! कंपिल्ल. पुरे नयरे बहिया गंगाए महानदीए अदूरसामंते एग महं संयंवरमंडवं करेह अणेगखंभसयसन्निविटुं लीलट्ठियं साल. भंजिआगं जाव पञ्चप्पिणंति, तएणं से दुवए राया दोच्चंपि कोडुबियपुरिसे सदावेइ सदावित्ता एवं वयासी-खिप्पामेव २ण्हाया सन्नद्ध हथिखंधवरगया हय गयरह. महया भडचडगररहपहकर० सएहितो २ नगरेहितो अभिनिग्गच्छति २ जेणेव पांचाले जण. वए तेणेव पहारेत्थ गमणाए ) बादमें जब दूत समाचार देकर वापिस कांपिल्य पुर नगर में ओचुके तब वासुदेव प्रमुख वे अनेक शहस्त्र राजा प्रत्येक स्नान से निबटे, और सजाकर अपने शरीर पर कवच पहिरा, यावत् आयुध और प्रहरणों को अपने २ साथ लिया, अपने २ प्रधान हाथियों पर चढे और हाथी घोडे रथ और महाभटों के समुदाय से घिरे हुए होकर ये सब अपने राज महलोंसे-नगरों से-निकले-निलकर जहां पांचाल जनपद था उस ओर चल दिये ॥ सू० १९ सन्नद्धहत्यिखंघवरगया हयगयरह० महया भडचडगररहपहकर० सहिंतो २ नगरेहितो अभिनिग्गच्छति २ जेणेव पांचाले जणवए तेणेव पहारेत्थ गमणाए) ત્યારપછી જ્યારે બધા દૂતે સમાચાર આપીને કાંપિલ્યપુર નગર પાછા આવી ગયા ત્યારે વાસુદેવ પ્રમુખ ઘણા હજારે રાજાઓએ સ્નાન કર્યા અને ત્યારબાદ પોતાના શરીર ઉપર કવચ ધારણ કર્યા યાવતુ આયુધ અને પ્રહરણને પિતાની સાથે લીધા ત્યાર પછી તેઓ બધા પોતપોતાના પ્રધાન હાથીઓ ઉપર સવાર થયા અને હાથી, ઘોડા, રથ અને મહામટોના સમુદાયની સાથે પિતાના રાજમહેલથી-નગરોથી નીકળ્યા અને નીકળીને જ્યાં પાંચાલ જનપદ હતું તે તરફ રવાના થયા છે. સૂત્ર ૧૯ છે श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy