SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टी० अ० १६ द्रौपदीचरितवर्णनम् २७७ पर्यन्तं वाच्यमित्यर्थः । एवं द्रुपदो राजा पश्चमकं दूतं शब्दयित्वा एवमवादीत्गच्छ खलु त्वं हस्तिशीर्षनगरं, तत्र खलु त्वं दमदन्तं दमदन्तनामकं राजानं करतलपरिगृहीतदशनखं यावन्मस्त केऽञ्जलिं कृत्वा बहि-' तथैव यावत् समवसरत' इति पूर्ववदेवात्रापि ' समवसरत' इतिपर्यन्तं वाच्यम् एवं स द्रुपदो राजा षष्ठं दूतं शब्दयित्वाऽवादीत्-गच्छ खलु त्वं मथुरां नगरी, तत्र खलु त्वं धरं धरनामकं राजानं ' करतल० यावत् समवसरत' अत्रापि पूर्ववदूतगमनादिकं बोध्यम् , एवं सप्तमं दूतं शब्दयित्वा एवमवदत्-गच्छ खलु त्वं राजगृहं नगरम् , तत्र खलु त्वं सहदेवं जरासिन्धुसुतं ' करतल० यावत् समवसरत' इति पूर्ववत्-द्रौपद्याः स्वयंवरस्य वाती कथयित्वा 'काम्पिल्यपुरे नगरे समवसरत ' इति ब्रूहि । तथा स द्रुपद राजा की पुत्री द्रौपदी का स्वयंवर होने वाला है-सो आप कृपा करके शीघ्र ही वहां पधारें । (पंचमगं यं हस्थिसीसनयरं तत्थ णं तुम दमदंतं रायं करयल तहेव जाव समोसरह,छठें यं महुरं नयरिं तत्थ णं तुमं धरं रायं करयल जाव समोसरह सत्तमं यं रायगिहं नयरं तत्थणं तुम सहदेवं जरासिंधुसुयं करयल जाव समोसरह, अट्टमं दूयं कोडिपणं नयरं तत्थणं तुमं रुपि भेसगसुयं करयल तहेव जाव समोसरह, नवमं यं विराडनयरं तत्थ णं तुमं कीयगं भाउसयसमग्गं करयल जाव समोसरह, दसमं दूयं अवसेसेसु गामागरनगरेसु अणेगाइं रायसहस्साई जाव समोसरह) इसी तरह पांचवे दूत को हस्तिशीर्षनगर में दमदन्त नाम के राजा के पास छठे दूत को मथुरा नगरी में धर राजा के पास, सातवेंदूत को राजगृह नगर में जरासिंधु के पुत्र सहदेव के पास દીને સ્વયંવર થવાનું છે એથી તમે કૃપા કરીને અવિલંબ ત્યાં પધારે. (पंचमगं दूर्य हत्थसीसनयर तत्थ णं तुम दमदंत रायं करयल तहेव जाव समोसरह छठें दूयं महुर नयरिं तत्थणं तुम धरं रायं करयल जाव समोसरह सत्तम दूर्य रायगिहं नयर तत्थ ण तुम सहदेवं जरासिंधु सुय करयल जाव समोसरह अट्ठम दुयं कोडिण्ण नयर तत्थण तुम रूप्पि भेसगसुय करयल तहेव जाव समोसरह नवम दूर्य विराडनयर तत्थ णं तुम कीयग भाउसय. समग्गं करयल जाव समोसरह, दसम दूर्य अवसेसेसु गामागर नगरेसु अणेगाह रायसहस्साई जाव समोसरह ) 40 प्रमाणे पाया इतने हस्ता५५ नगरमा દમદત્ત નામના રાજાની પાસે, છડું દૂતને મથુરા નગરીમાં ધર રાજાની પાસે, સાતમા દૂતને રાજગૃહ નગરમાં જરાસિંધુના પુત્ર સહદેવની પાસે, આડમા દૂતને કૌડિલ્ય નગરમાં ભીષ્મકના પુત્ર કિમ રાજાની પાસે, નવમા દૂતને શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy