SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६२ ज्ञाताधर्मकथाङ्गसूत्रे वरो भविष्यति, तत्-तस्मात् खलु यूयं हे देवानुप्रियाः ! द्रुपदं राजानमनुगृह्णन्तः ' अकालपरिहीणं चेव' कालविलम्बरहितमेव काम्पिल्यपुरे नगरे समवसरत, ततः खलु स दूतः करतल. यावत्-अञ्जलिं मस्तके कृत्वा द्रुपदस्य राज्ञ एतमथै प्रति. शृणोति, प्रतिश्रुत्य यत्रैव स्वकं गृहं तत्रैवोपागच्छति उपागत्य कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत्-क्षिपमेव भो देवानुप्रियाः चतुर्घण्टं-घंटाचतु. ष्टययुक्तम् अश्वरथं युक्तमेवोपस्थापयत । यावत्-उपस्थापयन्ति । ततः खलु स दूतः कहना-(एवं खलु देवाणुप्पिया ! कंपिल्लपुरे नयरे दुवयस्स रणो धूयाए चुल्लीणीए देवीए अत्तयाए धट्ठज्जुणकुमारस्म भगिणीए दोवईए राघवर कण्णाए सयंवरे भविस्सइ, तं णं तुम्भे देवाणुप्पिया ! दुवयं रायं अणु. गिण्हे माणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह ) हे देवानुप्रियो ! कांपिल्यपुर नगर में द्रुपद राजा की पुत्री, चुलनी देवी को आत्मजा, धृष्टद्युम्न कुमार की भगिनी राजवर कन्या द्रौपदी का स्वयंवर होनेवाला है, इसलिये हे देवानुपियों ! आप लोग द्रुपद राजाके ऊपर अनुग्रह करके बहुत ही शीघ्र कापिल्यपुर नगर मे पधारे । (तएणं से दुए करयल जाव कटूटु दुवयस्स रण्णो एयमढे पडिसुणेति पडिसुणित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता कोडुबिध पुरिसे सद्दा वेइ, सद्दावित्ता एवं बयासी, खिप्पामेव भो देवाणुप्पिया! चाउग्घंटे आसरह जुत्तामेव उवट्टवेह जाव उवट्ठति ) दूतने द्रुपद् राजा के इस कथन को दोनों हाथ जोड़कर स्वीकार कर लिया। स्वीकार करके फिर ४२. अनिनहित ४ मा तमे ते माने २॥ प्रमाणे विनती ४२०ने ( एवं खलु देवाणुप्पिया ! कंपिल्लपुरे नयरे दुवयस्स रण्णो धूयाए चुल्लणीए देवीए अत्तयाए धट्टज्जुणकुमारस्य भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सई, त ण तुभे देवाणुपिया ! दुवयं रायं अणुगिण्हेमाणा अकालपरिहीण चेव कंपिल्ल पुरे नयरे समोसरह ) हे कानुप्रिया ! पिल्यपुर नगरमा ५४ राजनी पुत्री ચુલની દેવીની આત્મજા, ધૃષ્ટદ્યુમ્નકુમારની બહેન રાજવર કન્યા દ્રૌપદીને સ્વયંવર થવાનું છે. એથી હે દેવાનુપ્રિયે ! તમે દ્રુપદ રાજા ઉપર કૃપા કરીને सत्तरे पिय नगरमा ५धाश. (तरण से दुए करयल जाव कटु दुवयस्स रण्णो एयमटुं पडिसुणे ति, पडिसुणित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवा गच्छिता कोडुबियपुरिसे सहावेइ, सद्दावित्ता एवं वयासी खिप्पामेव भो देवा. गुप्पिया ! चाउग्घट आसरह जुत्तामेव उवटुवेह जाव उवदुति ) दुप४ रानी આજ્ઞાને તે બંને હાથ જોડીને સ્વીકારી લીધી. સ્વીકાર કર્યા બાદ તે જ્યાં श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy