SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४६ ज्ञाताधर्मकथाङ्गसूत्रे बउसा' शरीरबकुशा शरीरसंस्कारपरायणा जाता चाप्यभवत् , अभीक्ष्णं २ पुनः पुनः हस्तौ · धोवेइ' धावतिक्षालयति, पादौ धावति · सीसं' शीर्ष-शिरः धावति, मुखं धावति, 'थणंतराई ' स्तनान्तराणि धावति 'कखतराई' कक्षान्तराणि धावति, 'गोझंतराई ' गुह्यान्तराणि गुह्यपदेशं धावति, यत्र खलु 'ठाणं वा' स्थानम्-उपवेशनार्थ स्थानं । सेज्जं वा' शय्यां वा 'निसीहियं वा' नैषेधिकीं स्वाध्यायभूमि वा ' चेएइ' चेतयति-करोति, तत्रापि च खलु पूर्वमेवोदकेन ' अभुक्खइत्ता' अभ्युक्ष्यअगिषिच्य, ततः पश्चात् ' ठाणं चा ' स्थानं वा शय्यां वा नैषेधिकीं वा चेएइ ' चेतयति-करोति । जाया यावि होत्था-अभिक्खण २ हत्थे धोवेइ, पाए धोवेइ, सीसं धोवेइ, मुहं धोवेइ, थणंतराइं धोवेइ, कक्खंतराइं धोवेइ, गोज्झंतराई धोवेह) वह सुकुमारिका आर्या शरीर संस्कार करने में भी तत्पर बन गई। बार र वह हाथ धोने लगी, पैर धोने लगी, शिर धोने लगी, मुख धोने लगी, स्तनान्तरों को धोने लगी, कक्षाओं को धोने लगी और गुह्य प्रदेश को धोने लगी। (जत्थ णं ठाणं वा सेज वा निसीहियं वा चेएइ तत्थ वियणं पुव्वामेव उदएणं अभुक्खइत्ता तओ पच्छा ठाणं वा ३ चेएइ, तएणं ताओ गोवालियाओ अजाओ सूमालियं अजं एवं वयासी) इसी तरह वह जहां अपना बैठने के लिये स्थान बनाती, शय्या-पाथरती, स्वाध्याय स्थान करती, वहां भी वह पहिले से ही उसे जल से सींच देती-तब जाकर वहां वह अपना स्थान, शय्या एवं स्वाध्याय भूमि नियत करती। इस प्रकार की परिस्थिति देख कर गोपाहोत्या-अभिक्खण २ हत्थे धोवेइ, पाए धोवेइ, सीसं धोवेइ, मुहं धोवेइ, थणंतराई घोवेइ, कक्खंतराई धोवेइ गोज्झतराई धोवेइ) ते सुमारि सार्या शरी२-२४ રના કામમાં પરોવાઈ ગઈ. વારંવાર હાથ દેવા લાગી, પગ ધવા લાગી, માથું છેવા લાગી, મુખ દેવા લાગી,સ્તનેના વચ્ચેના સ્થાનને ધેવા લાગી,બગલેને घोपा an, भने गुप्त स्थानान घाव alil. (जस्थणं ठाणं वा सेजवा निसी. हियं वा चेएइ तत्थवि य णं पुवामेव उदएणं अब्भुक्खइत्ता तो पच्छा ठाणं वा ३ चेएइ तए णं ताओ गोवालियाओ अज्जाओ सूमालियं अज्जं एवं वयासी) આ પ્રમાણે જ તે જ્યાં પોતાનું બેસવાનું સ્થાન નકકી કરતી, કે પથારી પાથરતી અથવા તે સ્વાધ્યાય માટે બેસવાનું સ્થાન નક્કી કરતી. ત્યાં પહેલેથી જ તે રથાનને પાણી છાંટતી હતી અને ત્યારપછી તે ત્યાં પોતાનું સ્થાન-શમ્યા અને સ્વાધ્યાય સ્થાન નક્કી કરતી હતી. આ જાતની પરિસ્થિતિ જોઈને ગે પાલિકા આર્યાએ તે श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy