SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १६ सुकुमारिकाचरितवर्णनम् २४३ पुरुषैः सार्धमुदारान् श्रेष्ठान् भोगान् भुञ्जाना-कुर्वतीं पश्यति, ततस्तस्याः सुकुमारिकाया अयमेतद्रूपः वक्ष्यमाणखरूपः संकल्पः विचारः समुदपद्यत-अहो ! खलु इयं स्त्री पुरा-पूर्व भवे 'पोराणाणं' पुराणानाम्-पुरातनानां संचितानां कर्मा पुण्यकर्मणां यावत् फलवृत्तिविशेषं प्रत्यनुभवन्ती विहरति तत्-तस्मात् कारणाद् यदि खलु कोऽप्यस्य सुचरितस्य तपोनियमब्रह्मचर्यवासस्य कल्याणः-इष्टः शुभरूपः, फलवृत्तिविशेषः अस्ति, 'तो' तर्हि खलु अहमपि — आगमिस्सेणं' आगामिना भवग्रहणेन इमान् एतद्रूपान् उदारान् भोगान् यावद् भुञ्जाना 'विहउस पर चमर ढोरे। इस तरह से उस सुकुमारिका आर्या ने उन मंडली के पांच पुरुषों के साथ उस देवदत्ता गणिका को उदार मनुष्य भव संबन्धी काम भोगों को भोगते हुए देखा । (तएणं तीसे इमेयारूवे संकप्पे समुप्पजिया-अहो णं इमा इथिया पुरा पोराणाणं कम्माणं जाव विहरइ) तो उस सुकुमारिका आर्पा को इस प्रकार का यह विचार उत्पन्न हुआ-अहो ! इस स्त्री ने पूर्वभव में जो पुण्य कर्म कमाये हैं उन्हीं पुराने पुण्य कर्मों के यावत् फलवृत्ति विशेष को यह भोग रही है। (तं जहणं के इमस्त सुचरियस तव नियमवंभचेरवासस्स कल्लाणे फलवित्तिविसे से अस्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाइ उसलाइं जाव विहरिजामि, त्तिकटूटु नियाणं करेइ, करिता आपावणभूमिमो पच्चोरुहइ ) इसलिये यदि इन पालित तप, नियम एवं ब्रह्मचये व्रतों का कोई शुभरूप फलवृत्ति विशेष है तो मैं भी आगामी भव में इसी तरह के उदार मनुष्य भव सम्बन्धी काम भोगों ઢળ્યા. આ રીતે તે સુકુમારિ આર્યાએ મંડળીના પાંચે માણસની સાથે તે हेपत्ता गाने Bार मनुष्यसपना अमलागी साताया. ( तएण तीसे इमेयारूवे संकप्पे समुपज्जित्था-अहो ण इमा इथिया पुरा पोराणाणं कम्माणं जाव विहरइ) त्यारे ते सुभा२ मार्यान मा तनो विया Grભવ્ય કે અહો? આ સ્ત્રીએ પૂર્વભવમાં જે પુણ્યકર્મ કર્યો છે તેમને લીધે જ એટલે કે તે જ પૂર્વભવના પુણ્ય-કર્મોના યાવતું ફળવિશેષને આ ભોગવી રહી छ. (तं जहणं केइ इमरस सुचरियस तव नियम बंभचेरवासरस कल्लाणे फल. वित्तिविसेसे अस्थि तो णं अहमवि आगमिस्से णं भवग्गणे णं इभेयारूवाई उरा. लाइं जाव विहरिज्जामि, ति कटु नियाण करेइ, करिता आयावणभमिओ पच्चोहाइ) मा नया मा ५. मायरवामां माता त५, नियम अन બ્રહ્મચર્ય બોનું શુભ ફળ છે તે હું પણ આવતા ભવમાં આ જાતના જ ઉદાર મનુષ્યભવ સંબં ધા કામભેગોને ભાગવું. આ પ્રમાણે વિચાર કરીને તેણે નિદાન श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy