SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४० ज्ञाताधर्मकथासूत्र उज्जाणस्स उजाणसिरिं पञ्चणुब्भवमाणा विहरंति, तत्थ णं एगे गोहिलगपुरिसं देवदत्तं गणियं उच्छंगे धरइ एगे पिट्ठओ आयवत्तं धरेइ एगे पुप्फपरयं रएइ एगे पाए रएइ एगे चामरुक्खेवंकरेइ तएणं सा सूमालिया अज्जा देवदत्तं गणियं तेहिं पंचहि गोहिल्लपुरिसेहिं सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणी पासइ तएणं तीसे इमेयाख्वे संकप्पे समुप्पज्जित्था-अहोणंइमाइत्थिया पुरा पोराणाणं कम्माणं जाव विहरइ, तं जइ णं केइ इमस्स सुचरियस्स तवनियमबंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाइं उरालाइं जाव विहरिज्जामि तिकट्ठ नियाणं करेइ करित्ता आयावणभूमिओ पच्चोरुहइ ॥सू० १४॥ टीका-' तत्थ णं चंपाए ' इत्यादि । तत्र खलु चम्पायां नगर्या ललिता नाम्नी 'गोट्ठी' गोष्ठी-मण्डली परिवसति किं भूता सा गोष्ठीत्याह-'नरवइदिग्णवियारा' नरपतिदत्तविचारा नरपतिना दत्तो विचारः संमतिर्यस्यै सा तथा-सेवादिना सन्तुष्टान्नरपतेर्लब्धस्वतन्त्रता, तथा – ' अम्मापिइनिययनिप्पिवासा' अम्बापितृनिनकनिःपिपासा-मा तापित्रादि निरपेक्षा, 'वेसविहारकय निकेया' 'तत्य णं चंपाए ललिया नाम ' इत्यादि । टीकार्थ-( तत्थ णं चंपाए ललिया नाम गोही परिवमइ ) उस चंपानगरीमें 'ललिता' इस नामकी गोष्टी-मंडली-रहती थी । ( नरवइ दिण्णवियारा, अम्मापिइ नियय निप्पिवासा वेसविहारकयनिकेया, ' तस्यणं चंपाए ललिया नाम' इत्यादि A1-( तत्थणं चंपाए ललिया नाम गोट्ठी परिवसइ) ते । नगरीमा 'लता' नामे गाठी भजी २हेती ती. ( नरवइ, दिण्णवियारा अम्मापिइ निययनिप्पित्रासा, वेसविहारकनिकेया, नाणाविहअविणयप्पहाणा, अड्दा શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy