SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ % 3E अनगराधर्मामृतवर्षिणी टीका० अ० १६ सुकुमारिकाचरितवर्णनम् २२५ रूक्षयित्वा ' हंसलक्खणं' हंसलक्षणं = हंसस्वरूपं तदिव शुक्ल स्वरूपं यस्य तत् , 'पट्टसाडर्ग' पट्टशाटकं क्षौमवस्त्रं परिहेति' परिधापयन्ति परिधाप्य सर्वालंकारविभूषितं कुर्वन्ति, कृत्वा विपुलमशनपानखाद्यस्वाद्य भोजयन्ति, भोजयित्वा सागरदत्तस्योपनयन्ति । ततः खलु सागरदत्तः सुकुमारिकां दारिकां स्नातां यावत्सर्वालङ्कारभूपितां कृत्वा तं द्रमकपुरुषम् एवं वक्ष्यमाणप्रकारेण अवादीत्-हे देवानुप्रिय ! एषा खलु मम दुहिता इष्टा, एतां खलु अहं तव भार्यात्वेन ददामि पट्टसाडगं परिहेति, परिहित्ता सव्वालंकारविभूसियं करेंति, करिता विउलं असनपाणखाइमसाइमं भोयाति, भोयावित्तो सागरदत्तस्स उवणेति ) जब शारीरिक प्रत्येक अवयव ठीक २ अच्छी तरह से पोछाजा चुका-तब फिर उन्होंने हँस चिह्नवाला अथवा हँस के जैसा शुभ्रपदृशाटक-क्षौमवस्त्र उसको पहिराया। क्षौमवस्त्र पहिराकर फिर उसको विपुल, अशन, पान, खाद्य एवं स्वाधरूप चतुर्विध आहार का भोजन कराया। भोजन कराकर फिर वे उसको सागरदत्त के पास ले गये (तएणं सागरदत्ते सूमालियं दारियं पहायं जाव सव्वालंकार विभूसियं करित्ता तं दमगपुरिसं एवं वयासी-एसणं देवाणुप्पिया! मम धूया इट्ठो एयं णं अहं तव भारियत्ताए दलामि ) सागरदत्त ने अपनी सुकुमारिका दारिका को स्नान कराकर यावत् समस्त अलंकारो से विभूषित करके उस दमक पुरुष से इस प्रकार कहा-हे देवानुप्रिय ! यह मेरी लड़की है । और मुझे बहुत ही अधिक इष्ट, प्रिय, कान्त (लूहित्ता हसलक्खणं पट्ट साडगं परिहेंति, परिहित्ता सव्यालंकारविभूसियं करेंति, करित्ता विउलं असनपाणखाइमसाइमं भोयाति,भोयावित्ता,सागरदत्तस्स उवणेति) જ્યારે શરીરના બધા અંગે સરસ રીતે લુંછાઈ ગયા ત્યારે તેઓએ હંસચિત્રિત અથવા તે હંસ જેવું સ્વચ્છ ઘેલું પક્શાટક લૌમ વસ્ત્ર પહેરાવ્યું. ક્ષમ વસ્ત્ર પહેરાવીને તેને વિપુલ અશન, પાન, ખાદ્ય અને સ્વાદ રૂપ ચાર જાતના આહાર જમાડયા. જમાડયા પછી તેઓ તેને સાગરદત્તની પાસે લઈ ગયા (तएणं सागरदत्ते भूमालियं दारियं हायं जाव सबालंकारविभूसियं करित्ता तं दमगपुरिसं एवं वयासी-एसणं देवाणुप्पिया ! मम धूया इट्टा एयं णं अहं तव भारियत्ताए दलामि) સાગરદત્ત પિતાની સુકુમારિકા દારિકાને સ્નાન કરાવીને યાવત્ બધી જાતના અલંકારોથી શણગારીને તે દરિદ્ર માણસને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય ! આ મારી પુત્રી છે અને મને બહુ જ ઈષ્ટ, પ્રિય, કાંત, મને શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy