SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ सुकुमारिकाचरितवर्णनम् २१५ गमनं वा अभ्युपगच्छामि-स्वीकरोमि किंतु खलु-निश्चयेन सागरदत्तस्य सार्थवाहस्य गृहे नैवगच्छामि । ततस्तदा-स सागरदत्तः सार्थवाहः कुडयान्तरितः भित्तिव्यवधानेन स्थितः सागरस्य दारकस्य एतमर्थम् उक्तं वचनं निशामयति-शृणोति, निशाम्य लज्जितः स्वयं, वीडितः परतः 'विडे ' विड्डः देशीयोऽयं शब्दः स्वपरतोलज्जितः, जिनदत्तस्य गृहात् प्रतिनिष्क्रामति=निर्गच्छति । प्रतिनिष्क्रम्य यौव स्वकं गृहं तत्रैवोपागच्छति, उपागत्य सुकुमारिकां दारिका शब्दयति, शब्दयित्वा अङ्के-उत्सङ्गे । निवेसेह' निवेशपति-उपवेशयति, निवेश्य एवमवादीत्-हे पुत्री ! किं-केन कारणेन खलु त्वं सागरेण दारकेण 'मुक्का' मुक्ता-त्यक्ता ? । विदारण करना गले में फांसी लगाकर मरजाना, गज, उष्ट्र आदि के मृतकलेवर मे मैं अपने आपको प्रविष्ट कराकर उस शरीरको मृतबुद्धि की कल्पना से गृद्ध पक्षियों द्वारा भक्षण करवाना यह सब में स्वीकारकर सकताई, इसी तरह दीक्षागृहण करना अथवा विदेश में चलेजाना भी स्वीकारकर सकता हूँ-परन्तु मैं सागरदत्त के घरजानास्वीकार नहीं कर सकता हूँ । अर्थात् ये सब पूर्वोक्त आपकी आज्ञाएँ मुझे विना किसी संकोचके या विचारके मान्य हैं परन्तु सागरदत्तके घरजाना मुझे मान्य नहीं है । (तएणं से सागरदत्ते सत्थवाहे कुटुंतरिए सोगरस्स एयमg निसामेइ, निसामित्तालज्जिए, विलीए, विड्डे जिनदत्तस्स गिहाओ पडिनिक्खमह पडिनिक्खमित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवाच्छित्ता सुकुमालियं दारियं सद्दावेइ, सद्दावित्ता केनिवेसेइ, निवेसित्ता एवं वयासी, किण्णं तुमं पुत्ता सागरएणं दारएणं मुक्का? अहं णं तुमं तस्स ભેરવીને મરવું, હાથી ઊંટ વગેરેના મરેલા શરીરમાં પ્રવેશ કરી મારા શરીરને મૃતબુદ્ધિની કલ્પનાથી ગીધ પક્ષીઓને ખવડાવવું આ બધું હું સ્વીકારી શકું તેમ છું, તેવી જ રીતે દીક્ષા ગ્રહણ કરવી અથવા તે પરદેશમાં જતા રહેવું પણ હું સ્વીકારી શકું છું પણ હું સાગરદત્તના ઘેર જવું સ્વીકારવા તૈયાર નથી. એટલે કે આ બધી ઉપરની તમારી આજ્ઞા મને કોઈ પણ જાતના વિચાર કર્યા વગર માન્ય છે, પણ સાગરદત્તને ત્યાં જવું માન્ય નથી. ( तएणं से सागरदत्ते सत्यवाहे कुटुंतरिए सागरस्स एयमढे निसामेइ, निसामित्ता लज्जिए, विलीए, विड्डे, जिनदतस्स गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता मुकुमालियं दारियं सद्दावेइ, सदावित्ता अंके निवेसेइ, निवेसित्ता एवं वयासी किण्णं पुत्ता सागरएणं दारएणं શ્રી જ્ઞાતાધર્મકથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy