SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१३ अनगारधर्मामृतवर्षिणी टी० अ० १६ सुकुमारिकाचरितवर्णनम् विप्रहाय त्यक्त्वा इहागत:-कथमेत्तद् युक्तं यत् निर्दोषां सुकुमारिकां विहाय सागरदारकोऽत्र समायात इति । एवं बहीभिः 'खिज्जणियाहि य' खेदनिकामिः खेदपूर्णाभिस्तथा ' रुंटणियाहि य ' रुटणियाभिश्च देशोयोऽयं शब्दः, रोदनक्रियायुक्ताभिः वाग्भिः उपालभते-सागरदत्तो जिनदत्तस्य उपालम्भं करोतीत्यर्थः । ततः खलु जिनदत्तः सार्थवाहः सागरदत्तस्य सार्थवाहस्यान्तिके एतमर्थ श्रुत्वा निशभ्य यत्रैव सागरदारकस्तत्रैवोपागच्छति, उपागत्य सागरकं दारकं स्वपुत्रमेवं= वक्ष्यमाणप्रकारेण अवादी-हे पुत्र ! त्वया खलु दुष्ठु-अशोभनं कृतम् यत्-सागरदत्तस्य सार्थवाहस्य गृहादिह हव्यमागतः, तत्-तस्माद् गच्छ खलु त्वं हे पुत्र ! एवमपि यथास्थितस्तथैव सागरदत्तस्य सार्थवाहस्य गृहम् । सागरदारको जिनदत्तं सार्थवाहमेवमवादीत्-हे तात ! अपि-निश्चयेन — आई' इति वाक्यालंकारे अहं दारियं अदिट्टदोसं पइवयं विप्पजहाय इह मागओ बहूहिं खिजणियाहि य रुट्टणियाहि य उवालभइ ) हे देवानुप्रिय ! क्या यह बात योग्य हैअथवा कुलमर्यादा के लायक है, या कुल की योग्यता के अनुसार है या कुल को शोभित करे ऐसी है, जो सागरदारक विना किसी दोषके देखे-पतिव्रता सुकुमारिका दारिका को छोड़कर यहां आ गया है इस प्रकार अनेक खेदपूर्ण एवं रोदनक्रिया युक्त वचनोंसे सागरदत्तने अपने संबंधी जिनदत्तको ठपका-उलाहना दिया। (तएणं जिणदत्ते सागरदत्तस्स एयभट्ट सोच्चा जेणेव सागरए दारए तेणेव उवागच्छइ, उवागच्छिता सागरयं दारयं एवंवयासी-दुहुणं पुत्ता तुमे कयं,सागरदत्तस्स गिहाओ इह हव्वमागए, तेणं तं गच्छह णं तुमं पुत्ता । एवमविगए, सागरदत्तस्त गिहे, तएणं से सागरए जिणदत्तं एवं चयासी-अवि आइं अहं ताओ ! હે દેવાનુપ્રિય ! શું આ વાત વાજબી છે? કુળ મર્યાદાને લાયક છે ? અથવા તે કુળની યોગ્યતા મુજબ છે ? કુળને શેભવનારી છે? કે જે સાગર દારક કોઈ પણ જાતના દેષ જોયા વગર પતિવ્રતા સુકુમારીકા દારિકાને ત્યજીને અહીં આવી ગયો છે ? આ રીતે મનને દુભાવનારા તેમજ ગળગળા થઈને રડતાં રડતાં ઘણાં વચનેથી સાગરે પોતાના વેવાઈ જિનદત્તને ઠપકો આપે. (तएणं जिणदत्ते सागरदत्तस्स एयमढे सोच्चा जेणेव सागरए दारए तेणेव उवागच्छइ, उवागच्छित्ता सागरयं दारय एवं वयासी-दुठुणं पुत्ता तुमे कयं सागरदत्तस्स गिहाओ इह हव्वमागए, तेणं तं गच्छह णं तुमं पुत्ता ! एवमविगए, सागरदत्तस्स गिहे, तएणं से सागरए जिणदत्त एवं वयासी-अवि आई अहं श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy