SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०८ - - - - - - - ज्ञाताधर्मकथाजसो विप्पजहाय इहमागओ बहहिं खिज्जणियाहि य रुंटणियाहि य उवालभइ, तएणं जिणदत्ते सागरदत्तस्स एयम सोच्चा जेणेव सागरए दारए तेणेव उवागच्छइ उवागच्छित्ता सागरयं दारयं एवं वयासी-दट्टणं पुत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमागते, तेणं तं गच्छह णं तुमं पुत्ता ! एवमवि गए सागरदत्तस्स गिहे, तएणं से सागरए जिणदत्तं एवं वयासी-अवि आई अहं ताओ ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा जलणप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा वेहाणसं वा गिद्धापिटुं वा पवजं वा विदेसगमणं वा अन्भुवगच्छिज्जामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा, तएणं से सागरदत्ते सत्थवाहे कुड्डंतरिए सागरस्स एयमढं निसामेइ निसामित्ता लजिए विलीए विड्डे जिणदत्तस्स गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सुकुमालियं दारियं सदावेइ सदावित्ता अंके निवेसेइ निवेसित्ता एवं वयासी-किपणं तुमं पुत्ता ! सागरएणं दारएणं मुक्का ?, अहंणं तुमं तस्स दाहामि जस्स णं तुमं इहा जाव मणामा भविस्ससित्ति सूमालियं दारियं ताहिं इटाहिं वग्गूहिं समासासेइ समासासित्ता पडिविसज्जेइ ॥ सू० १०॥ टीका-'तएणं ' इत्यादि । ततः तन्निर्गमनानन्तरं खलु सुकुमारिका दारिका ततो मुहूर्तान्तरे प्रतिबुदा जागरिता सती पतिव्रता यावत् पतिमपश्यन्ती श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy