SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ७ रदारयस्त गिहाओ पडिनिक्खमंति, पडिनिक्खमित्ता, जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छंति, उवागच्छित्ता, तेयलिपुत्तस्स अमच्चस्स एयमहं निवेदेति ॥ सू० २॥ टीका-'इमं च णं' इत्यादि । अस्मिंश्च खलु समये तेतलिपुत्रोऽमात्यः स्नातः 'आसखंधवरगए अश्वस्कन्धवरगतः अश्वारूढः 'महया भडचडगरवंदपरिक्खित्ते' महाभटचटकरहन्द परिक्षिप्तः महान्तो भटचटकरा: भटसमूहाः तेषां वृन्दैः समूहैः परिक्षिप्तः परिवृतः सन् 'आसवाहणियाए ' अश्ववाहनिकायै अश्ववाहनेन क्रीडनार्थ · णिज्जायमाणे निर्यान्-निर्गच्छन् कलादस्य मूषीकारदारकस्य गृहस्य अदूरसामन्तेन पार्श्वभागेन 'वीइवयइ 'व्यतित्रजति गच्छति । ततः खलु स तेतलिपुत्रो मूषीकारदारकस्य गृहस्य अदूरसामन्तेन व्यतिबनन् पोट्टिला दारिकाम् 'इमं च णं तेथलि पुत्ते अमच्चे' इत्यादि । टीकार्थ-'इमं च णं) इसी समय (तेयलिपुत्ते अमच्चे हाए आसखं धबरगए महया भटचडगरवंदपरिक्खित्ते आसवाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदरसामंतेणं बीइवयइ) तेतलि पुत्र अमात्य स्नान से निबट कर घोड़े पर चढा हुआ बड़े २ भष्ट समूहों के वृन्दों से घिरा होकर अश्वक्रीडा के लिये मूषीकारदारक कलादके (सोनार) मकानके पास से निकला । (तएणं से तेयलिपुत्ते मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीइवयमाणे २ पोहिलं दारियं उपि पासायवरगयं आगासतलगंसि कणगतिंदूसएणं कीलमाणी पासइ) मूषोकार दारक कलाद के मकान के पास से होकर जाते हुए इमं च णं तेयलिपु अमच्चे' इत्यादि 1- ( इमं च णं ) ते मते (तेयलिपुत्ते अमच्चे हाए आसखंधवरगए महया भटचडगरवंदपरिक्खित्ते आसबाहाणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदरसामतेणं वीइवयइ) તેતલિપુત્ર અમાત્ય સ્થાનથી પરવારીને ઘડા ઉપર સવાર થયા અને ત્યારપછી વિશાળ ભટે (દ્ધાઓ) ના સમૂહથી વીંટળાઈને અશ્વક્રીડા માટે મૂષકારદારક કલાદના ઘરની પાસે થઈને નીકળ્યા. (तएणं से तेयलिपुत्ते मूसियादारगस्स गिहस्स अदूरसामंतेणं वीइत्रयमाणे२ पोटिलं दारियं उप्पि पासायवरगयं आगासतलगंसि कणगतिंदसएणं कीलमाणी पासइ) श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy