SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ %ERA अनगारधर्मामृतषिणी टीका अ० १६ सुकुमारिकाचरितवर्णनम् १९७ सम्मानयति समान्य सागरं दारकं स्नातं यावत् सर्वालङ्कारविभूषितं कारयति, कारयित्वा पुरुषसहस्रवाहिनीं शिविकां दूरोहयति-आरोहयति, दूरोह्य मित्रज्ञाति स्वजन-सम्बन्धिभिर्यावत् परितः सर्वद्धर्या सकलविभवेन स्वकाद् गृहाद् निर्गच्छति, निर्गत्य चम्पाया नगर्या मध्यमध्येनमध्येभूत्वा यत्रैव सागरदत्तस्य गृहं तत्रैवोपागच्छति, उपागत्य शिबिकातः 'पञ्चोरुहावेइ' प्रत्यवरोहयति, सागरदारक स्वपुत्रं प्रत्यवतारयति, प्रत्यवरोह्य सागरकं दारकं सागरदत्तस्य सार्थवाहस्य उपनयति समीपमानयति । . ततः खलु सागरदत्तः सार्थवाहो विपुलमशनं पानं खाधं स्वाद्य-चतुर्विधमाहारम् उपस्कारयति-निष्पादयति, उपस्कार्य यावत् = मित्रादिसहितं जिनदत्तमामन्त्र्य भोजयित्वा, सस्कृत्य, संमानयति, संमान्य सागरकं दारकं सुकुमारिकया दारिकाया सार्थ पट्टयं ' पट्टकं 'दुरूहावेइ ' दूरोहयति-आरोहयति, दुरुह्य श्वेतपीत*:सवका वस्त्रादिक से सत्कार किया सत्कार करके फिर उनका स्वागत बचानादिकों द्वारा सन्मान किया- । सन्मान कर के बाद में उसने अपने सागरपुत्रको स्नान कराया- । स्नान कराकर उसने उसे समस्त अलंकारो से विभूषित कराया। विभूषित कराकर बाद में उसने उसे पुरुष सहस्रवाहिनी शिविका पर चढाया चढाकर मित्र, ज्ञाति, स्वजन संबंधियो को साथ लेकर फिर वह सकल विभवके अनुसार अपने घर से निकला -निकलकर चंपानगरी के बीचो बीच से होता हुआ सागरदत्त का जहाँ घर था वहाँ पहुँचा । ( उवागच्छित्ता सीयाओ पच्चोरुहावेइ, पच्चोरु. हावित्ता सागरगं दारगं सागरदत्तस्स सत्थ० उवणेह, तएण, सागरदत्ते सत्यवाहे विपुलं असणपाण खाइम साइमं उवक्खडावेइ, उवक्खडावित्ता जाव सम्माणेत्ता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं ડિને બધાને વો વગેરે આપીને સત્કાર કર્યો, સત્કાર કરીને તેણે તેમનું સ્વાગત વચને વડે સન્માન કર્યું. સન્માન કર્યા બાદ તેણે પોતાના સાગર પુત્રને સ્નાન કરાવ્યું સ્નાન કરાવીને તેણે તેને બધા અલંકારેથી શણગાર્યો, શણગારીને તેણે તેને પુરૂષ-સહસ્ત્રવાહિની પાલખીમાં બેસાડ. ત્યારપછી મિત્ર, જ્ઞાતિ. સ્વજન સંબંધીઓને સાથે લઈને તે પિતાના સંપૂર્ણ વૈભવની સાથે પોતાના ઘેરથી નીકળેનીકળીને ચંપા નગરીની વચ્ચે થઈને તે જ્યાં સાગરદત્તનું ઘર હતું ત્યાં પહો . ( उवागच्छित्ता सीयाओ पच्चोरुहावेइ, पच्चोरुहावित्ता सागरगं दारगं सा. गरदत्तस्स सत्थ० उवणेइ, तएणं, सागरदत्ते सत्यवाहे विपुलअसणपाणखाइम साइमं उवक्खडावेइ, उवक्खडावित्ता जाव सम्माणत्ता सागरगं दारगं सूमालियाए -- श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy