SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ सुकुमारिकाचरितवर्णनम् १९१ वाहस्तेपो कौटुम्बिकानामन्तिके एतमर्थ श्रुत्वा यत्रैव स्वकं गृहं तत्रैवोपागच्छति, उपागत्य स्नातो यावद् मित्रज्ञातिपरिवृतश्चम्पाया नगर्या मध्ये भूत्वा यत्रैव सागरदत्तस्य गृहं तत्रैवोपागच्छति, ततस्तदनन्तरम् सागरदत्तः सर्थवाहः खलु जिनदत्तं सार्यवाहम् एजमानम् आगच्छन्तं पश्यन्ति, दृष्ट्वाऽऽसनादुत्तिष्ठति, उत्थाय 'आसणेणं उवणिर्म तेइ ' आसनेनोपनिमन्त्रयति आसन उपवेशनार्थ प्रार्थयति, उपनि मन्त्र्य, आसनोपर्युपवेशनानन्तरम् ,आस्वस्थं-मार्गश्रमापगमात् श्रान्तिरहितं, विस्वस्थं विशेषतो विश्रान्तिमुपगतं, सुखासनवरगत-मुखेन- विशिष्टासनोपविष्टं, तं अंतिए एयमढे सोच्चा जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता पहाए, जाव मित्तणाइपरिबुडे चंपाए० जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तएणं सागरदत्ते सस्थवाहे जिणदत्तं सत्यवाह एज्जमाण पासइ, पासित्ता आसणाओ अन्भुढेइ, अन्भुद्वित्ता आसणेणं उवणिमंतेह उवणिमंत्तित्ता आसत्थं सुहासणवरगयं एवं वयासी ) जिनदत्त सार्थवाहने उन कौटुम्बिक पुरुषों के मुख से जब इस अर्थ को सुना तो सुनकर वह पहिले अपने घर गया-वहां जा कर उसने स्नान किया । यावत् फिर वह अपने मित्र, ज्ञाति आदि परिजनों के साथ२ चंपानगरी के बीच से हो कर जहां सागरदत्त का घर था वहां पहुँचा-सागरदत्तने ज्यो ही अपने घर पर आते हुए जिनदत्त सार्थवाहको देखा - तो वह जल्दीसे अपने स्थान से उठा-और उठकर " आप यहां बैठिये " इस प्रकार उनसे कहने लगा जब वे यथोचित स्थान पर बैठ चुके और आस्व (तएणं से निणदत्ते सत्यवाहे तेसिं कौडुबियाणं अंतिए एयमढे सोच्चाजेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता प्रहाए, जाच मित्तणाइ परिखुडे चंपाए० जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तएणं सागरदत्ते सत्थवाहे, जिणदत्तं सत्थवाहं एज्जमाणं पासइ, पासित्ता आसणाओ अब्भुढेइ, अब्भुद्वित्ता आसणेणं उवणिमंतेइ उवणिमंतित्ता आसत्थं वीसत्थं सुहासणवरगयं एवं वयासी) જનદત્ત સાર્થવાહે તે કૌટુંબિક પુરૂષોના મુખથી આ વાત સાંભળીને સૌ પહેલાં તેઓ પોતાને ઘેર ગયા. ત્યાં પહોંચીને તેમણે સ્નાન કર્યું. યાવત પછી તે પિતાના મિત્ર, જ્ઞાતિ વગેરે પરિજનોની સાથે ચંપા નગરીની વચ્ચે થઈને જ્યાં સાગરદત્તનું ઘર હતું ત્યાં પહોંચ્યા. સાગરદત્ત જીનદત્ત સાર્થવાહને પિતાને ઘેર આવતા જોઈને ત્વરાથી તે પિતાના આસન ઉપરથી ઊભું થઈ ગયું અને ઊભે થઈને “તમે અહીં બેસે” શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy