SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अनगराधर्मामृतवर्षिणी टीका० अ० १६ सुकुमारिकाचरितवर्णनम् स्वकाद् गृहात् प्रतिनिष्क्रामति-निर्गच्छति, प्रतिनिष्क्रम्य, सागदत्तस्य गृहस्य 'अदूरसामन्ते ' =नातिदूरे नातिसमीपे वोइवयइ ' व्यतिव्रजति गच्छति, 'इमंचणं' अस्मिन् समये सुकुमारिका दारिका स्नाता-कृतस्नाना 'चेडियासंघपरिवुड़ा' चेटिकासंघपरिवृता-दासीसमूहमध्यगता, उपरि आकाशतलके-प्रासादस्याट्टालिकोपरि ' कणगतेंदुसकेणं' कनकतेंदुससयेन ' तेंदुसय' इतिदेशीशब्दः, सुवर्णमयकन्दुकेन ' कीलमाणी २' विहरति, ततः खलु स जिनदत्तः सार्थवाहः सुकुमारिकां दारिकां पश्यति, दृष्ट्वा सुकुमारिकाया दारिकाया रूपे च यौवने च लावण्ये च 'जाव विम्हए' यावत् विस्मिता आश्चर्ययुक्तः सन् कौटुम्बिकपुरुषान्= आज्ञाकारिणः पुरुषान् शब्दयति, शब्दयित्वा एवमवादीत्-एषा स्खलु हे देवानुमिया. ! कस्य दारिका किं वा नामधेयं ' से ' इति तस्याः ?, ततः खलु ते अच्छे रूपवाला था । (तएणं से जिणदत्ते सत्यवाहे अन्नया कयाई साओ गिहाओ पडिनिक्खमइ पडिनिवखमित्ता सागरदत्तस्स गिहस्स अदूर सामंतेणं वीईवयई ) एक दिन जिनदत्त सार्थवाह अपने घरसे निकला और निकलकर सागरदत्तके घरके पास से हो कर जा रहा था। ( इमं च गं सूमालिया दारिया पहाया चेडियासंघपरिवुडा उप्पिआगा सतलगंसि कणगतेंदूसएणं कीलमाणी२ विहरइ ) इसी समय सुकुमारिका दारिका नहा धो कर अपने प्रासाद की छत पर दासी समूहके साथ २ सुवर्णमय कंदुक (गेंद ) से खेल रही थी। (तएणं से जिण. दत्ते सत्यवाहे सूमालियं दारियं पासइ पासित्ता सूमालियाए दारियाए स्वेय ३ जाय विम्हए कोडुविय पुरिसे सद्दावेह, सदावित्ता एवं वयासी एसणं देवाणुप्पिया ! कस्स दारिया किं वा-नामधेज्ज से ? तएणं ते तएणं से जिणदत्ते सत्थवाहे अन्नया कयाई साओ गिहाओ पडिनिक्खमा पडिनिक्खमित्ता सागरदत्तस्स गिहस्स अदूरसामंतेणं वीईवयई) એક દિવસે જનદત્ત સાર્થવાહ પિતાને ઘેરથી બહાર નીકળે અને નીકળીને સાગરદત્તના ઘરની પાસે થઈને જઈ રહ્યો હતે. (इमं च णं सूमालिया दारिया व्हाया चेडियासंघपरिखुडा उप्पि आगासतलगंसि कणगतेंदूसएणं कीलमाणी २ विहरइ) તે વખતે સુકુમારિકા દારિકા નાન કરીને પિતાના મહેલની અગાશી ઉપર દાસી સમૂહની સાથે સુવર્ણમય કંદુક (દડી) રમતી હતી. (तएणं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासह पासित्ता सूमालियाए दारियाए रूवेय ३ जाय विम्हए कोड बिय पुरिसे सहावेइ, सहावित्ता एवं वयासी एसणं देवाणुप्पिया ! कस्स दारिया किं वा नामधेज्जं से ! तएणं ते कोडविय श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy