SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ २८२ ज्ञाताधर्मकथासत्रे जाव गिरिकंदरमालीणा इव चंपकलया निव्वाए निवाघायसि जाव परिवड्डइ, तएणं सा सूमालियादारिया उम्मुक्कबालभावा जाव रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किह सरीरा जाया यावि होत्था ॥ सू० ७॥ टीका-'साणं तओ' इत्यादि । सा खलु नागश्रीः ततोऽनन्तरम् उद्वर्त्य जम्बूद्वीपे दीपे भारते वर्षे चम्पायां नगयों सागरदत्तस्य सार्थवाहस्य भद्राया भार्यायाः कुक्षौ पच्चायाया' प्रत्यायाता गर्भेसमागता । ततः खलु सा भद्रा सार्थवाही नवसु मासेषु बहुप्रतिपूर्णेणु अष्टिमेषु रात्रिन्दिवेषु व्यतिक्रान्तेषु सत्सु दारिका 'सा णं तओऽणंतरं' इत्यादि । टीकार्थ-(सा णं तओऽणंतरं उवट्टित्ता) इसके बाद वह नागश्री खर पृथवी कायिका से निकल कर ( इहेव जंबूद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्यवाहस्स भद्दाए भारियाए कुच्छिसिदारियत्ताए पच्चायाया) इसी जंबूद्वीप नाम के द्वीप में स्थित भारतवर्ष नामके क्षेत्र में वर्तमान चंपानगरी में सागरदत्त सेठ की धर्मपत्नी-भद्रा की कुक्षि में पुत्रीरूप से अवतरी (तएणं सा भदा सत्यवाही नवण्हं मासाणं दारियं पयासा सुकुमालकोमलियं गयतालुयसमाणं तीसे दारियाए निब्वत्त बारिसाहियाए अम्मापियरो इमं एयारूवं गोन्नं गुणनिष्फन्नं नाम धे करेंति, जम्हाणं अम्ह एसा दारिया सुकुमाला गयतालुय समाणा तं होउणं अम्हें इमीसे दारियाए नामधेज्जे सुकुमालिया) भद्रा सार्थ 'सा णं तोऽतर उवद्वित्ता' इत्यादि Ast-(सा णं तओऽणंतर उवद्वित्ता) त्या२पछी ते नाश्री ५२ १४॥ यथा नीजीन ( इहेव जंबूद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदसम्म सत्थवाहस्स भदाए भारियाए कुच्छिसि दारियत्ताए पच्चायाया ) એ જ બદ્રીપ નામના દ્વીપમાં આવેલા ભારતવર્ષ નામના ક્ષેત્રમાં વિદ્યમાન ચંપાનગરીમાં સાગરદત્ત શેઠની ધર્મપત્ની ભદ્રાના ઉદરમાં પુત્રી રૂપમાં અવતરી. (तएणं सा भद्दा सस्थवाही नवण्हं मासाणं० दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं तीसे दारियाए निव्वत्तवारिसाहियाए अम्मापियरो इमं पयाख्वं गोन्नं गुणनिष्फन्नं नामधेनं करेंति, जम्हाणं अम्हें एसा दारिया मुकुमाला गयतालुयसमाणा तं होउणं अम्हे इमीसे दारियाए नामधेजे सुकुमालिया) श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy