SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७२ ज्ञाताधर्मकथासो गौरवात्पातयन्ति, उच्चावचाभिनिर्भत्सनाभिः परुषवचनैः ‘णिभत्थंति' निर्भर्सयन्ति, उच्चावचाभिः ‘णिच्छोड़णाहिं' निश्छोटनाभिः अस्मद् गृहाब्दहिनिस्सर इत्यादि वचनैः ‘निच्छोडेंति' निश्छोटयन्ति = गृहादित्यागभयोत्पादनेन भीषयन्ति, ' तज्जेति' तर्जयन्ति 'ज्ञास्यसि पापे !' इत्यादिवाक्यैरशुली प्रदर्शनपूर्वकं ताडनभयं प्रदर्शयन्ति, 'तालेति' ताडयन्ति चपेटादिभिः, तर्जयित्वा ताडयित्वा, स्वकाद् गृहाद् ‘निच्छुमंति' निक्षिपन्ति = बहिनिः-सारयन्ति । ततस्तदनन्तरं सा नागश्रीः स्वकाद् गृहाद 'निच्छूढा समाणा' निक्षिप्तासती=निः सरितासती,चम्पाया नगर्याः शृङ्गाटक त्रिकचतुष्कचत्वरचतुमुखमहापथपथेषु यत्र यत्र है इस तरह की ऊँची नीची वाणियों से उसे भला बुरा कहा कुलादि के गौरव से उसे पतित कहा । (उच्चावयाहिं णिभत्थणाहिं णिन्भत्थंति उच्चावयाहिं णिच्छोडणाहिं निच्छोडेंत्ति, तज्जेंति, तालेति, तज्जेत्ता तालेत्ता सयाओ गिहाआ निच्छु भनि ) ऊँचे नीचे कठोर वचनों से उसका तिरस्कार किया। भले बुरे वचनो से उसे डरवाया-हमारे घर से तू बाहिर निकल जा इत्यादि भयोत्पादक शब्दों से उसे भय दिखलाया। ओ पापिनी! तूजे मालूम पड जायगा, इत्यादि वाक्यों से अंगुली दिखा २ कर उसे मारने का भय दिखलाया और चपेटा-थप्पड आदि से उसे पीटा भी। और पीटपाट कर उसे उन्होंने फिर अपने घर से बाहिर निकाल दिया । (तएणं सा नागसिरी सयाओ गिहाओ निच्छूडा समाणी चंपाए नगरीए सिंघाडगतिगचउकचच्चरचउम्मुह. ખાનદાનની છે, આ જાતનાં ઉંચા નીચા વચનેથી તેણે બેટી ખરી સંભળાવી. કુળ વગેરેના ગૌરવથી તેણે પતિતા કહ્યું. (उच्चावयाहिं णिन्मस्थणाहिं णिन्मत्थंति, उच्चावयाहिं णिच्छोडणाहिं निच्छो डेंति, तज्जेंति, तालेति तज्जेता तालेत्ता सयाओ गिहाओ निच्छुभंति ) ઉંચા નીચા વચનેથી તેને તિરસ્કાર કર્યો, ખોટાં ખરાં વચનથી તેને બીવડાવી. “અમારા ઘરથી તુ બહાર નીકળી જા” વગેરે ભત્પાદક વચનથી તેણીને બીક બતાવી. “એ પાપણું ! તને મજા બતાવવી દઈશું ?” વગેરે વચ. નથી સામી આંગળી કરીને તેને મારી નાખવાની બીક બતાવવા લાગ્યા અને પડ લાફા વગેરેથી તેને માર પણ માર્યો, મારપીટ કરીને તેઓએ તેને પિતાના ઘેરથી બહાર કાઢી મૂકી. (तएणं सा नागसिरी सयाओ गिहाओ निच्छूडा समाणी चंपाए नगरीए सिंघाडगतिगचउक्कचच्चरचउम्मुह० बहुजणेणं हीलिज्नमाणी खिसिज्जमाणी श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy