SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतषषिणी टी० अ० १६ धर्मच्यनगारचरितवर्णनम् १६१ शब्दयित्वा, एवं-वक्ष्यमाणप्रकारेण, अवादिषुः उक्तवन्तः, एवं खलु हे देवानु पियाः ! धर्मरुचिरनगारो मासक्षपणपारणके शारदिकस्य तिक्तकटुकतुम्बकस्य यावत्-स्नेहावगाढस्य 'णिसिरणट्ठयाए ' निसृजनार्थ बहिर्निर्गतश्चिरगतः तस्मिन् गते सति बहुतरः कालो व्यतीत इत्यर्थः । तत्-तस्माद् गच्छत खलु यूयं हे देवानुः प्रियाः ! धर्मरुचेरनगारस्य सर्वतः समन्ताद् मार्गणगवेषणं सम्यगन्वेषणं कुरुत । ततः खलु ते श्रमणा निर्ग्रन्था यावत् प्रतिशृण्वन्ति तथा करिष्यामीत्युक्त्या सामाज्ञां स्वीकुर्वन्ति, प्रतिश्रुत्य धर्मघोषाणां स्थविराणामन्तिकात् प्रतिनिष्कामन्ति, प्रतिनि वयासी-एवं खलु देवाणुप्पिया ! धम्मरुई अणगारे मासखमणपारण. गंसि सालइयस्स जाव गाढस्स णिसिरणपाए बहिया निग्गए-चिरगए, तं गच्छह णं तुब्भे देवाणुप्पिया ! धम्मरुइयस्स अणगास्स सचओ समंता गवसणं करेह ) श्रमण निग्रन्थों को बुलाया। बुलाकर उनोने ऐसा कहा-हे देवानुप्रियो ! धर्मरुचि अनगार आज मासखमण की पारणा के दिन शारदिक तिक्त कडुबी तुंबडी का बहु संभार संभृत शाक कि जिसके ऊपर घृत तैर रहा था लाये थे-मैंने उसे परिष्ठापन के लिये उन्हें आज्ञा दिया सो वे उसे परिष्टापन करने के लिये यहां से बाहिर चले गये-गये उन्हें बहुत देर हो गई-वे अभीतक नहीं आये इसलिये हे देवानुप्रियों ! तुम लोग जाओ और धर्मरुचि अनागार की सब तरफ चारों दिशाओं मे मार्गणा एवं गवेषणा करो। (नएणं ते समणा निग्गंधा जाव पडिसुणेति, पडि सुणित्ता धम्मघोसाणं (समणे निग्गंथे सद्दावेति सदायित्ता एवं वयासी-एवं खलु देवाणुप्पिया! धम्मढ़ई अणगारं मासखमणपारणगंसि सालइयस्त जाव गाढस्स णिसिरणद्वयाए बहिया निग्गयाए-चिरगए, तं गच्छह णं तुम्मे देवाणुप्पिया ! धम्मरूइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेह ) શ્રમણ નિર્ચ ને બોલાવ્યા. બેલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય ! ધર્મરુચિ અનગાર આજે માસ ખમણની પારણના દિવસે શાર. દિક તિકત કડવી ઝૂંબડીનું સરસ વઘારેલું ઉપર ઘી તરતું શાક આહાર માટે લાવ્યા હતા. તેઓને મેં પ્રતિષ્ઠાપાનની આજ્ઞા આપી છે, તેઓ પરિઝાપન માટે અહીંથી બહાર ગયા છે. તેઓને બહાર ગયાને બહુ જ વખત થયો છે. હજી તેઓ આવ્યા નથી. એથી હે દેવાનુપ્રિયે ! તમે લોકો જાઓ અને ધર્મરુચિ અનગારની ચોમેર માર્ગણ તેમજ ગષણા કરો. (तएणं ते समणा निग्गंथा जाव पडिसुणेति, पडिसुणित्ता धम्मघोसाणं શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy